SearchBrowseAboutContactDonate
Page Preview
Page 1012
Loading...
Download File
Download File
Page Text
________________ द० १० म० से. वीरागमणणिवेयण०] सुत्तागमे इमाइं रायगिहस्स णयरस्स बहिया तंजहा-आरामाणि य उजाणाणि य आएसणाणि य सभाओ य पवाओ य पणियगिहाणि य पणियसालाओ य छुहाकम्मंताणि य वाणियकम्मंताणि य कट्ठकम्मंताणि य इंगालकम्मंताणि य वणकम्मंताणि य दब्भकम्मंताणि य जे त[व]त्थ महत्तरगा अण्णया चिट्ठति ते एवं वयह-एवं खलु देवाणुप्पिया ! सेणिए राया भंभसारे आणवेइ-जया णं समणे भगवं महावीरे आइगरे तित्थयरे जाव संपाविओकामे पुव्वाणुपुव्वि च[२]रमाणे गामाणुगा मे] मं दू(दु)इज्जमाणे सुहंसुहेणं विहरमाणे संजमेणं तवसा अप्पाणं भावेमाणे विहरि(इह आगच्छेजा इह समोसरे)जा तया णं तुम्हे भगवओ महावीरस्स अहापडिरूवं उग्गहं अणुजाणह अहापडिरूवं उग्गहं अणुजाणेत्ता सेणियस्स रन्नो भंभसारस्स एयमढे पियं णिवेएह ॥ २२९ ॥ ततो]ए णं ते कोडंवियपुरिसा सेणिएणं रन्ना भंभासारेणं एवं वुत्ता समाणा हद्वतुट्ठ जाव हियया जाव एवं सामि(तह)त्ति आणाए विणएणं पडिसुणेति २ त्ता [एवं-ते] सेणियस्स रन्नो अंतियाओ पडिनिक्खमंति २ त्ता रायगिहं नयरं मझमज्झेणं निग्गच्छंति २ त्ता जाइं इमाइं-भवंति रायगिहस्स बहिया आरामाणि वा जाव जे तत्थ महत्तरगा अण्णया चिट्ठति ते एवं वयंति जाव सेणियस्स रन्नो एयमलृ पियं निवेएजा पियं भे भवउ दोच्चंपि तच्चपि एवं वयंति २ त्ता जाव] जामेव दि[सं]सिं पाउब्भूया तामेव दिसिं पडिगया ॥ २३० ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे आइगरे तित्थयरे जाव गामाणुगामं दूइजमाणे जाव अप्पाणं भावेमाणे विहरइ । तए णं रायगिहे णयरे सिंघाडगतियचउकचच्चर एवं जाव परिसा निग्गया जाव पजुवा(से)सइ ॥ २३१ ॥ तए णं ते महत्तरगा जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति २ त्ता समणं भगवं महावीरं तिक्खुत्तो वंदति नमसंति वंदित्ता नमंसित्ता नामगोयं पुच्छंति नामगोयं पुच्छित्ता नामगोयं पधारंति० पधारित्ता एगओ मिलंति एगओ मिलित्ता एगंतमवकमंति एगंतमवक्कमित्ता एवं वयासी-जस्स णं देवाणुप्पिया! सेणिए राया भंभसारे दंसणं कंखइ जस्स णं देवाणुप्पिया ! सेणिए राया दंसणं पीहेइ जस्स णं देवाणुप्पिया ! सेणिए राया दंसणं पत्थेइ 'अभिलसइ जस्स णं देवाणुप्पिया ! सेणिए राया नामगोत्तस्सवि सवणयाए हतुट्ठ जाव भवइ से णं समणे भगवं महावीरे आइगरे तित्थयरे जाव सव्वण्णू सव्वदंसी पुव्वाणुपुट्वि चरमाणे गामाणुगामं दूइज्जमाणे सुहंसुहेणं विहरमाणे इह आगए इह समोसढे इह संपत्ते जाव अप्पाणं भावेमाणे [सम्म] विहरइ, तं गच्छामो णं देवाणुप्पिया ! सेणियस्स रण्णो एयमढं निवेएमो पियं भे भवउत्तिक? अण्णमण्णस्स वयणं
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy