SearchBrowseAboutContactDonate
Page Preview
Page 1003
Loading...
Download File
Download File
Page Text
________________ ५९२८ सुत्तागमे [दसासुयक्खंधो अप्पतरो वा भुज्जतरो वा कालं भुंजित्ता कामभोगाइं पसेवित्तावे राययणाई संचिणित्ता बहुयं पावाई कम्माइं उसन्नं संभारकडेण कम्मुणा से जहानामए-अयगोलेइ वा सेलगोलेइ वा उदयंसि पक्खित्ते समाणे उदगतलमइवइत्ता अहे धर(णि)णीयले पइट्टाणे भवइ एवामेव तहप्पगारे पुरिसजाए वजबहुले धुत्तबहुले पंकबहुले वेरबहुले दंभनियडिसाइबहुले आसायणाबहुले अयसबहुले अप्पत्तियबहुले उस्सण्णं तसपाणघाई कालमासे कालं किच्चा धरणीयलमइवइत्ता अहे नरगधरणीयले पइट्ठाणे भवइ ॥ १३६ ॥ ते णं नरगा अंतो वट्टा बाहिं चउरसा अहे खुरप्पसंठाणसंठिया निच्चंधयारतमसा ववगयगहचंदसूरणक्खत्तजोइसप्पहा मेदवसामंसरहिरपूयपडलचिक्खल्ल'लित्ताणुलेवणतला असु(ई)इ[वि]वीसा परमदुब्भिगंधा काउयअगणिवण्णाभा कक्खडफासा दुरहियासा असुभा नरगा असुभा नरएसु वेयणा, नो चेव णं नरए नेरइया निहायंति वा पयलायति वा सुई वा रइं वा धिई वा मई वा उवलभंति, ते णं तत्थ उजलं विउलं पगाढं ककसं कडुयं चंडं दुक्खं दुग्गं तिक्खं तिव्वं दुक्खिारहियासं नरएसु नेरइया नरयवेयणं पच्चणुभवमाणा विहरंति ॥ १३७ ॥ से जहानागएरुक्खे सिया पव्वयग्गे जाए मूलछिन्ने अग्गे गरुए जओ निन्नं जओ दुग्गं जओ विसमं तओ पवडइ एवामेव तहप्पगारे पुरिसजाए गब्भाओ गब्भं जम्माओ जम्मं माराओ मारं दुक्खाओ दुक्खं दाहिणगामिनेरइए कण्हपक्खिए आगमेस्साणं दुल्लभबोहिए यावि भवइ । से तं अकिरियावाई [यावि भवइ] ॥ १३८ ॥ से किं तं किरियावाई [यावि भवइ] ? तंजहा-आहियावाई, आहियपण्णे, आहिय'दिट्ठी, सम्मावाई, नियावाई, संति परलोगवाई, अत्थि इहलोगे, अत्थि परलोगे, अत्थि माया, अस्थि पिया, अत्थि अरिहंता, अत्थि चक्कवट्टी, अत्थि बलदेवा, अत्थि वासुदेवा, अस्थि सुकडदुक्कडाणं कम्माणं फलवित्तिविसेसे, सुचिण्णा कम्मा सुचिण्णा फला भवंति, दुचिण्णा कम्मा दुचिण्णा फला भवंति, सफले कल्लाणपावए, पञ्चायति जीवा, अत्थि नेरइया जाव अत्थि देवा, अत्थि सिद्धी, से एवंवाई एवंपन्ने एवंदिट्ठीछंदरागमइनिविटे यावि भवइ । से भवइ महिच्छे जाव उत्तरगामिए नेरइए सुक्कपक्खिए आगमेस्साणं सुलभबोहिए यावि भवइ । से तं किरियावाई ॥ १३९ ॥ सव्वधम्मरुई यावि भवइ, तस्स णं बहूई सीलवयगुणवेरमणपञ्चक्खाणपोसहोववासाइं नो सम्मं पट्टवियपुव्वाई भवंति, एवं उवासगस्स पढमा दंसणपडिमा ॥ १४० ॥ अहावरा दोच्चा उवासगपडिमा-सव्वधम्मरुई यावि भवइ, तस्स णं बहूई सीलवयगुणवेरमणपञ्चक्खाणपोसहोववासाई सम्मं पट्टवियाई भवंति, से णं सामाइयं देसावगासियं नो सम्म अणुपालित्ता भवइ, दोच्चा उवासग
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy