SearchBrowseAboutContactDonate
Page Preview
Page 1002
Loading...
Download File
Download File
Page Text
________________ द० ६ णाहियवण्णणं] सुत्तागमे ९२७ तज्जणतालणाओ वहबंधपरिकिलेसाओ अप्पडिविरया जावजीवाए, जेयावण्णे तहप्पगारा सावज्जा अबोहिया कम्मा कजति परपाणपरियावणक[डा]रा कज्जति तओवि य अप्पडिविरया जावजीवाए ॥ १३१ ॥ से जहानामए-केइ पुरिसे कलममसूरतिलमुग्गमासनिप्फावकुलत्थआलिसंदगजवजवा एवमाइएहिं अयत्ते कूरे मिच्छादंडं पउंजइ एवामेव तहप्पगारे पुरिसजाए तित्तिरवट्टगलावयकवोयकविंजलमियमहिसवराहगाहगोहकुम्मसरिसवाइएहिं अयत्ते कूरे मिच्छादंडं पउंजइ ॥ १३२ ॥ जावि य से वाहिरिया परिसा भवइ, तंजहा-दासेइ वा पेसेइ वा भितएइ वा भाइल्लेइ वा कम्मकरेइ वा भोगपुरिसेइ वा तेसिपि य णं अण्णयरगंसि अहालहुयंसि अवराहसि सयमेव गरुयं दंडं वत्तेइ, तंजहा-इमं दंडेह, इमं मुंडेह, इमं तजेह, इमं तालेह, इमं अंदुयबंधणं करेह, इमं नियलबंधणं करेह, इमं हडिबंधणं करेह, इमं चारगबंधणं करेह, इमं नियलजुयलसंकोडियमोडियं करेह, इमं हत्थछिन्नयं करेह, इमं पायछिनयं करेह, इमं कन्नछिन्नयं करेह, इमं नक्कछिन्नयं करेह, इमं उछिन्नयं करेह, इमं सीसछिन्नयं करेह, इमं मुहछिन्नयं करेह, इमं वेयछिन्नयं करेह, इमं हियउप्पाडियं करेह, एवं नयण-वसण-दंसण-वयण- जिभु)भ-उप्पाडियं करेह, इमं उल्लंबियं करेह, इमं घासियं०, इमं घोलियं०, इमं सूला[का(पो)यत]इयं०, इमं सूलाभिन्नं०, इमं खारवत्तियं करेह, इमं दब्भवत्तियं करेह, इमं सीहपुच्छ्यं करेह, इमं वसभपुच्छयं करेह, इमं दवग्गिदड्वयं करेह, इमं काक(णि)णीमंसखावियं करेह, इमं भत्तपाणनिरुद्धयं करेह, जावज्जीववंधणं करेह, इमं अन्नयरेणं असुभकुमारेणं मारेह ॥ १३३॥ जावि य से अभितरिया परिसा भवइ, तंजहा-मायाइ वा पियाइ वा भायाइ वा भगिणीइ वा भज्जाइ वा धूयाइ वा सुण्हाइ वा तेसिंपि य णं अण्णयरंसि अहालहुयंसि अवराहसि सयमेव गरुयं दंडं वत्तेइ, तंजहा-सीओदगवियडंसि कायं बोलित्ता भवइ, उसिणोदगवियडेण कायं सिंचित्ता भवइ, अगणिकाएण कायं उड्डहित्ता भवइ, जोत्तेण वा वेत्तेण वा नेत्तेण वा कसेण वा छिवाडीए वा लयाए वा पासाई उद्दालित्ता भवइ, दंडेण वा अट्ठीण वा मुट्ठीण वा लेलुएण वा कवालेण वा कायं आउट्टित्ता भवइ, तहप्पगारे पुरिसजाए संवसमाणे दुम्मणा भवंति, तहप्पगारे पुरिसजाए विप्पवसमाणे सुमणा भवंति ॥ १३४ ॥ तहप्पगारे पुरिसजाए दंडमासी दंडगरुए दंडपुरेक्खडे अहिए अस्सि लोयंसि अहिए परंसि लोयंसि । ते दुक्खेति सोयंति एवं झूरंति तिप्पंति पिढेंति परितप्पंति, ते दुक्खणसोयणझूरणतिप्पणपिट्टणपरितप्पणवहवंधपरिकिलेसाओ अप्पडिविरया भवंति ॥ १३५ ॥ एवामेव ते इत्थिकामभोगेहिं मुच्छिया गिद्धा गढिया अज्झोववन्ना जाव वासाइं चउपंच[मा] छदसमाणि वा
SR No.010591
Book TitleSuttagame 02
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year1954
Total Pages1300
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_aupapatik, agam_rajprashniya, agam_jivajivabhigam, agam_pragyapana, agam_suryapragnapti, agam_chandrapragnapti, agam_jambudwipapragnapti, & agam_ni
File Size93 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy