SearchBrowseAboutContactDonate
Page Preview
Page 996
Loading...
Download File
Download File
Page Text
________________ ९४४ सुत्तागमे [नायाधम्मकहाओ सालिंगगवट्टिए जाव नियगवयणमइवयंतं गयं सुमिणे पासित्ता णं पडिबुद्धा । तं एयस्स णं देवाणुप्पिया । उरालस्स जाव सुमिणस्स के मन्ने कन्द्राणे फलवित्तिविसेसे भविस्सइ ? ॥ ९ ॥ तए णं से सेणिए राया धारिणीए देवीए अंतिए एयमढं सोचा निसम्म हट्टतुट्ठ जाव हियए धाराहयनीवसुरभिकुसुमचंचुमालइयतणू ऊस(सि)वियरो. मकवे तं सुमिणं उग्गिण्हइ २ त्ता ईंहं पविसइ २ त्ता अप्पणो साभाविएणं मइपुश्वएणं बुद्धिविनाणेणं तस्म सुमिगस्स अत्थोग्गहं करेइ २ ता धारिणि डेविं ताहिं जाव हिययपल्हायणिजाहि मि(उ)यमहुररिभियगंभीरसस्सिरीयाहिं वग्गूहिं अणुवूहेमाणे २ एवं वयासी-उराले णं तुमे देवाणुप्पिए! सुमिणे दिवे, कल्लाणे णं तुमे देवाणुप्पिए ! सुमिणे दिटे, सिवे धन्ने मंगल्ले सस्सिरीए ण तुसे देवाणुप्पिए ! सुमिणे दिद्वे, आरोग्गतुहिदीहाउयकल्लाणमंगलकारए णं तुमे देवी ! सुमिणे दिडे, अत्यलाभो ते देवाणुप्पिए ! पुत्तलाभो ते देवाणुप्पिए ! रज्जलाभो भोगलाभो सोक्खलाभो ते देवाणुप्पिए । एवं खलु तुमं देवाणुप्पिए ! नवग्हं मासाणं वहुपडिपुण्णाण अट्ठमाण य राइदियाणं वीइकंताणं अम्हं कुलकेउं कुलदीव कुलपव्वयं कुलवडिंसयं कुलतिलय कुलकित्तिकरं कुलवित्तिकरं कुलनंदिकरं कुलजसकरं कुलाधारं कुलपायव कुलविवद्धणकरं सुकुमालपाणिपायं जाव दारयं पाहिति । से वि य णं दारए उम्मकबालभावे विन्नायपरिणयमेत्ते जोव्वगगमणुप्पत्ते सूरे वीरे विनंते वित्थिगविमुल. वलवाहणे रज्जवई राया भविस्सइ । तं उराले णं तुमे देवी ! सुमिणे दिढे जाव आरोग्गतुहिदीहाउकल्लाणकारए णं तुमे देवी ! सुमिणे दिढे त्ति कट्ठ भुजो २ अणुव्हेइ ॥१०॥ तएणं सा धारिणी देवी सेणिएणं रन्ना एवं वुत्ता समाणी हहनुट्ठा जाव हियया करयलपरिग्गहियं जाव अंजलिं कटु एवं वयासी-एवमेयं देवाणुप्पिया | तहमेयं देवाणुप्पिया ! आवितहमेयं असदिद्धमेयं इच्छियमेय (देवाणुप्पिया !) पडिच्छियमेयं इच्छियपडिच्छियमेयं सच्चे णं एसमढे जं णं तुम्भे वयह त्ति कट्ठ तं सुमिण सम्म पडिच्छइ २ ता सेणिएणं रन्ना अव्मणुन्नाया समाणी नाणामणिकणगरयणभत्तिचित्ताओ भदासगाओ अब्भुढेइ २ त्ता जेणेव सए सयणिज्जे तेणेव उवागच्छइ २ त्ता सयसि मयणिजसि निसीयइ २ त्ता एवं वयासी-मा मे से उत्तमे पहाणे मंगल्ले सुमिणे अन्नेहि पावसुमिणेहि पडिहम्मिहित्ति कटु देवयगुरुजणसंबद्धाहि पमत्याहिं धम्मियाहिं कहाहि सुमिणजागरियं पडिजागरमाणी (२)विहरइ ॥ ११॥ तए णं से सेणिए राया पञ्चसकालसमयंसि कोडवियपुरिसे सद्दावेइ २ त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! बाहिरियं उवट्ठाणसाल अज सविसेसं परमरम्मं गंधोदगसित्तसुइयसम्मजिओवलितं पचवण्णसरससुरभिमुक्कपुप्फपुंजोवयारकलियं कालागरुपवरकुंदुरुक्क
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy