SearchBrowseAboutContactDonate
Page Preview
Page 995
Loading...
Download File
Download File
Page Text
________________ सु. १ अ० १] सुत्तागमे ९४३ विइण्णवियारे रजधुरचितए यावि होत्था । सेणियस्स रन्नो रजं च रटुं च कोसं च कोट्ठागारं च वलं च वाहणं च पुरं च अतेउरं च सयमेव समु(वे)पेक्खमाणे २ विहरइ ॥७॥ तस्स णं सेणि यस्स रन्नो धारिणी नामं देवी होत्था जाव सेणियस्स रन्नो इट्ठा जाव विहरइ ॥ ८ ॥ तए णं सा धारिणी देवी अन्नया कयाइ तंसि तारिसगंसि छक्कट्टगलट्ठमट्ठसंठियखंमुग्गयपवरवरसालभंजियउजलमणिकणगरयणथूभियविडंकजालद्धचंदनिजहर्कतरकणयालिचंदसालियाविभत्तिकलिए सरसच्छधाऊवलवण्णरइए वाहिरओ दूमियघट्टमढे अभितरओ पसत्तसुविलिहियचित्तकम्मे नाणाविहपंचवण्णमणिरयणकोट्टिमतले पउमलयाफुल्लवल्लिवरपुप्फजाइउल्लोयचित्तियतले चं (व). दणवरकणगकलससु(वि)णिम्मियपडिपुजियसरसपउमसोहंतदारभाए पयरग्गलंवंतमणिमुत्तदामसुविरइयदारसोहे सुगंधवरकुसुममउयपम्हलसयणोवयारमणहिययनिव्वुइयरे कप्पूरलगमलयचंदणकालागुरुपवरकुंदुरुक्कतुरुक्कधूवडज्झंतसुरभिमघमघंतगंधुद्धया भिरामे सुगंधवरगंधिए गंधवट्टिभूए मणिकिरणपणा सियंधयारे किं बहुणा ? जुइगुणेहि सुरवरविमाणवेलं (विय)ववरघरए तंसि तारिसगंसि सयणिज्जसि सालिंगणवट्टिए उभओ विव्वोयणे दुहओ उन्नए मज्झे णयगंभीरे गंगापुलिणवालुयाउद्दालसालिसए उयचियखोमदुगुल्लपट्टपडि(च्छण्णे)च्छायणे अत्थरयमलयनवतयकुसत्तलिंबसीहकेसरपञ्चुत्यए सुविरइयरयत्ताणे रत्तंसुयसंत्रुए सुरम्मे आइणगरूयवूरनवणीयतुल्लफासे पुव्वरत्तावरत्तकालसमयंसि सुत्तजागरा ओहीरमाणी ओहीरमाणी एगं महं सत्तुस्सेहं रययाडसन्निहं नहयलंसि सोमं सोमागारं लीलायंत भा(यंत)यमाणं मुहमइगयं गयं पासित्ता णं पडिवुद्धा । तए णं सा धारिणी देवी अयमेयारूवं उरालं कल्लाण सिवं धन्न मंगल सस्सिरीयं महासुमिणं पासित्ता णं पडिवुद्धा समाणी हट्ठा चित्तमाणंदिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाणहियया धाराहयकलंवपुप्फगं पिव समूससियरोमकूवा तं सुमिण ओगिण्हइ २ तासयणिजाओ उढेइ २ त्ता पायपीढाओ पच्चोसहइ २ त्ता अतुरियमचवलमसंभंताए अविलंवियाए रायहंससरिसीए गईए जेणामेव से सेणिए राया तेणामेव उवागच्छइ २ त्ता सेणियं रायं ताहि इट्ठाहि कंताहि पियाहि मणुन्नाहिं मणामाहिं उरालाहिं कल्लाणाहि सिवाहिं धन्नाहि मंगल्लाहि सस्सिरीयाहि हिययगमणिजाहिं हिययपल्हायणिजाहिं मियमहुररिभियगंभीरसस्सिरीयाहिं गिराहिं सलवमाणी २ पडिवोहेइ २ त्ता सेणिएणं रन्ना अब्भणुन्नाया समाणी नाणामणिकणगरयगभत्तिचित्तसि भद्दासणंसि निसीयइ २ त्ता आसत्था वीसत्था सुहासणवरगया करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्टु सेणियं रायं एवं वयासी-एवं खलु अहं देवाणुप्पिया । अज तंसि तारिसगंसि सयणिज्जसि
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy