SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ वि०प० स० १५] सुत्तागमे गोयमसामी तहेव आपुच्छइ, तहेव जाव उच्चनीयमझिम जाव अडमाणे हालाहलाए कुंभकारीए कुंभकोरावणस्स अदूरसामंतेणं बीईवयइ, तए णं से गोसाले मंखलिपुत्ते आणंदं थेरं हालाहलाए कुंभकारीए कुंभकारावणस्स अदूरसामंतेणें वीईवयमाणं पासइ २ त्ता एवं वयासी-एहि ताव आगंदा! इओ एग महं उवमियं- निसामेहि तए णं से आणंदे थेरे गोसालेग मंखलिपुत्तेणे एवं बुत्ते समाणे जेणेव, हालाहलाएं कुंभकारीए कुंभकारावणे जेणेव गोसाले मंखलिपुत्ते तेणेव उवागच्छई, तए णं से गोसाले मंखलिपुत्ते आणंद थेरं एवं वयासी-एवं खलु आणंदा ! इओ चिरा(ती)ईयाए अद्धाए केई उच्चावया वणिया अत्यत्थी अत्थलुद्धा अत्थगवेसी अत्यकंखिया अत्थपिवासिया अत्थगवेसणयाए णाणाविहर्विरलपणियभंडमायाय सगडीसागडेणं सुवहुं भत्तपाणपत्ययणं गहाय एगं महं अगामियं अणोहियं छिन्नावायं दीमद्धं अडविं अणुप्पविट्ठा, तएं णं तेसिं वणियाणं तीसे अगामियाए अणोहियाए छिन्नावायाए दीहमद्धाए अडवीए किचि देसं अणुप्पत्ताणं समाणाणं से पुवगहिए उदए अणुपुव्वेणं परि(भुञ्ज) जेमाणे २ खीणे, तए णं ते वणिया खीणोदगा समाणा तण्हाए परिव्भवमाणा अन्नमन्ने सद्दावेंति अन्न. २ त्ता एवं वयासी-एवं खलु देवाणुप्पिया । अम्हं इमीसे अगामियाए जाव अडवीए किंचि देसं अपप्पत्ताणं समाणाणं से पुव्वगहिए उदए अणुपुव्वेणं परिभुजेमाणे २ खीणे, तं सेयं खलु देवाणुप्पिया | अम्हं इमीसे अगामियाए जाव अडवीए उदगस्स सव्वओ समंता मग्गणगवेसणं करेत्तएत्तिक? अन्नमन्नस्स अंतिए एयमg पडिसुणेति अन्न० २ ता तीसे "अंगामियाए जाव अडवीए उदगस्स सव्वओ समंता मग्गणगवेसणं करेंति, उदगस्स सव्वओ समंता मरगणगवेसणं करेमाणा एग महं वणसंडं आसादेंति, किण्हं किण्होभासं जाव निकुरं(रु)वभूयं पासाईयं जाव पडिहवं, तस्स णं वणसंडस्स वहुमज्झदेसभाए एत्थ णं महेगं वम्मीयं आसादेति, तस्स णं वम्मीयस्स-चत्तारि वप्पुओ अन्भुग्गयाओ अभिनिस (डा)ढाओ तिरियं सुसंपग्गहियाओ अहे पन्नगद्धरुवाओ पन्नगद्धसंठाणसंठियाओ पासाईयाओ जाव पडिरुवाओ, तए णं ते वृणिया, हतुहा अन्नमन्नं सद्दावेंति अ० २ त्ता एवं क्यासी-एवं खलु देवाणुप्पिया!: अम्हं इमीसे अगामियाए जाव सव्वओ समंता मग्गणगवेसणं करेमाणेहिं इमे वणसंडे आसा दिए किण्हें किण्होभासे० इमस्स णं वणसंडस्स बहुमज्झदेसभाए इमे वम्मीए आसादिए, इमस्स णं.वम्मीयस्स चत्तारि वप्पुओ अभुग्गयाओ जाव पडिरुवाओ, तं सेयं खलु देवाणुप्पिया ! अम्हं इमस्स वम्मीयस्स पढमं वप्पि भिन्दित्तए, अवियाई ओरालं उदगरंयणं अस्सादेसामो, तए णं ते वणिया अन्नमन्नस्स अंतियं एयमढे पडिसुणेति २ त्ता तस्स
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy