SearchBrowseAboutContactDonate
Page Preview
Page 765
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे ७१३ तारिसिया णं अनस्स कस्स (वि) इ तहास्वस्स समणस्स वा माहणस्स वा इड्ढी जुई जाव परकमे लद्धे पत्ते अभिसमन्नागए, तं निस्संदिद्धं च णं एत्थ ममं धम्मायरिए धम्मोवएसए समणे भगवं महावीरे भविस्सतीतिकट्टु कोल्हागसन्निवेसे सभितरवाहिरिए ममं सव्वओ समंता मग्गणगवेसणं करेइ, ममं सव्वओ जाव करेमाणे कोल्लागसंनिवेसस्स वहिया पणियभूमीए मए सद्धिं अभिसमन्नागए, तए णं से गोसाले मंखलिपुत्ते हट्टतुट्टे ममं तिक्खुत्तो आयाहिणं पंयाहिणं जाव नमंसित्ता एवं वयासी - तुमे णं भंते । ममं धम्मायरिया अहन्नं तुब्भं अंतेवासी, तए णं अहं गोयमा । गोसालस्स मंखलिपुत्तस्स एयमहं पडिसुणेमि तए णं अहं गोयमा ! गोसा लेणं मंखलिपुत्तेणं सद्धिं पणियभूमीए छव्वासाई लाभं अलाभ मुहं दुक्खं सक्कारमसक्कारं पचणुव्भवमाणे अणिच्चजागरियं विहरित्था ॥ ५४० ॥ तए णं अहं गोयमा ! अन्नया कयाइ पढमसरदकालसमयंसि अप्पवुद्धिकार्यंसि ர் गोसाळेगं मंखलिपुत्तेणं सद्धि सिद्धत्थगामाओ नयराओ कुम्मारगामं नयरं संपट्टिए विहाराए, तस्स णं सिद्धत्थगामस्स नयरस्स कु ( म्म ) म्मारगामस्स नयरस्स य अंतरा एत्थ णं महं एगे तिलथंभए पत्तिए पुष्फिए हरियगरेरिजमाणे सिरीए अईव २ उवसोभेमाणे २ चिह्न, तए णं से गोसाले मंखलिपुत्ते तं तिलथंभगं पासइ २ ता ममं वंदइ नम॑सड़ वं० २ ता एवं व्यासी एस णं भंते । तिलथंभए कि निम्फजिएसइ नो निप्फज्जिस्सड, एए य सत्तं तिलपुप्फजीवां उद्दाइत्ता २ कहि गच्छिहिंति कहिं उववज्जिहिंति ?, तए णं अहं गोयमा ! गोसालं मंखलिपुत्तं एवं वयासीगोसाला ! एस णं तिलथंभए निप्फज्जिस्सर नो न निप्फजिंस्सइ, एएं य सत्त तिलपुप्फंजीवा उद्दाइत्ता २ एयस्स चेव तिलथंभगस्स एगाए तिलसं (गु) गलियाएं सत्त तिला पच्चायाइरसंति, तए णं से गोसाले मंखलिपुत्ते ममं एवं आइक्खमाणस्स एयमहं नो सद्दह नो पत्तियई नो रोएइ, एयमहं असंद्दहमाणे अपत्तियमाणे अरोएमाणे ममं पणिहाय अयण्णं मिच्छावाई भवरत्तिकंट्टु ममं अंतियाओ सणियं २ पच्चीसकर २ त्ता जेणेव से तिलथंभए तेणेव उवागच्छइ २ त्ता तं तिथं भगं सनुयायं चेव उप्पाडे २ त्ता एगंते एडेड, तक्खणमेत्तं च णं गोयमा ! दिव्वे अब्भवद्दलए पाउव्भूए, तए णं से दिव्वे अब्भवद्दलए खिप्पामेव पतणतणा (य) ए-इ २ त्ता खिप्पामेव पविज्जुयाइ २ त्ता खिप्पामेव नन्च्चोदगं णाइमट्टियं पविरलपप्फुसियं रयरेणुविणासणं दिव्वं सलिलोदगं वासं वासइ, जेणं से तिलथं भएं आसत्ये वीसत्थए पञ्चायाए तत्थेव वद्धमूले तत्थेव पइट्ठिए, ते य सत्त तिलपुप्फजीवा उद्दाइत्ता २ तस्सेव तिलथंभगस्सएगाए तिलसंग लियाए सत्त तिला पच्चायाया || ५४१ ॥ तए णं 1 वि० ० प० स० १५ ] A * 4 Y
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy