SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [भगवई तंतुवायसालाओ पडिनिक्खमामि तं० २ ता नालंदं वाहिरियं मझमझेणं जेणेव रायगिहे नयरे जाव अडमाणे आणंदस्स गाहावइस्स गिह अणुप्पविटे, तए णं से आणंदे गाहावई ममं एजमाणं पासइ २ ता एवं जहेव विजयस्स, नवरं ममं विउलाए खज्जगविहीए पडिलाभेस्सामीति तुटे सेसं तं चेव जाव तचं मासक्खमणं उवसंपजित्ताणं विहरामि, तए णं अहं गोयमा ! तच्चं मासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि तं० २ त्ता तहेव जाव अडमाणे सुणंदस्स गाहावइस्स गिहं अणुप्पविटे, तए णं से सु(दंसणे)णंदे गाहावई एवं जहेव विजयगाहावई, नवरं ममं सव्वकामगुणिएणं भोयणेणं पडिलाभेइ सेसं तं चेत्र जाव च उत्थं मासक्खमणं उवसंपजिताणं विहरामि, तीसे णं नालंदाए वाहिरियाए अदूरसामंते एत्य णं कोल्लाए नाम सन्निवेसे होत्था सन्निवेस० वनओ, तत्थ णं कोलाए- संनिवेसे वहुले नामं माहणे परिवसइ, अड्डे जाव अपरिभूए रिउव्वेय जाव सुपरिनिहिए यावि होत्या, तए णं से वहुले माहणे- कत्तियचाउम्मासियपाडिवयंसि विउलेणं महुघयसंजुत्तेणं परमण्णेणं माहणे आयामेत्था, तए णं अहं गोयमा! चउत्थमासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि २ त्ता णालंदं वाहिरियं मज्झंमज्झेणं निग्गच्छामि २ त्ता जेणेव कोलाए संनिवेसे तेणेव उवागच्छामि २ त्ता कोलाए सन्निवेसे उच्चनीय जाव अडमाणे बहुलस्स माहणस्स गिहं अणुप्पविढे, तए णं से बहुले माहणे मम एजमाण तहेव जाव ममं विउलेणं महुघयसंजुत्तेणं परमन्नेणं पडिलाभेस्सामीति तुढे सेसं जहा विजयस्स जाव बहुले माहणे बहु०२ । तए णं से गोसाले मंखलिपुत्ते ममं तंतुवायसालाए अपासमाणे रायगिहे नयरे सभितरवाहिरियाए ममं सव्वओ समंता मग्गणगवेसणं- करेइ, ममं कत्यवि सुइं वा खुई वा पवित्तिं वा अलभमाणे जेणेव तंतुवायसाला तेणेव उवागच्छइ २त्ता साडियाओ य पाडियाओ य कुंडियाओ य पाहणा(वाणहा)ओ य चित्तफलगं च माहणे आयामेइ आयामेत्ता सउत्तरोठं मुंडं करेइ-स० २ ता, तंतुवायसालाओ पडिनिक्खमइ तं० २ ता णालंद वाहिरिय मझमज्झेणं निग्गच्छइ निग्गच्छित्ता जेणेव · कोल्लागसन्निवेसे तेणेव उवागच्छइ, तए-णं तस्स कोल्लागस्स · संनिवेसस्स वहिया वहुजणो अन्नमन्नस्स एवमाइक्खइ जाव परूवेइ-धन्ने णं देवाणुप्पिया! बहुले माहणे तं चेव जाव जीवियफले बहुलस्स माहणस्स व० २, तए-णं तस्स गोसालस्स मंखलिपुत्तस्स बहुजणस्स अंतियं, एयमढं सोचा निसम्म अयमेयारूवे अज्झथिए जाव समुप्पजित्था-जारिसिया णं मम धम्मायरियस्स धम्मोवएसगस्स समणस्स भगवओ महावीरस्स इड्डी जु(त्ती)ई जसे बले वीरिए पुरिसक्कारपरकमे लद्धे पत्ते अभिसमन्नागए, नो खलु अत्थि
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy