SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ वि०प० स० १२ उ०६] सुत्तागमे ६६५ वा विउव्वमाणे वा परियारेमाणे वा चंदलेस्सं पुरच्छिमेणं आवरेत्ता णं पञ्चच्छिमेणं चीईवयइ, तया णं पुरच्छिमेणं चंदे उवदंसेइ पञ्चच्छिमेणं राहू, जया णं राहू आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदलेस्सं पञ्चच्छिमेणं आवरेत्ताणं पुरच्छिमेणं वीईवयइ, तयाणं पञ्चच्छिमेणं चंदे उवदंसेइ पुरच्छिमेणं राहू, एवं जहा पुरच्छिमेणं पञ्चच्छिमेण य दो आलावगा भणिया नहा दाहिणेणं उत्तरेण य दो आलावगा भाणियव्वा, एवं उत्तरपुरच्छिमेणं दाहिणपञ्चच्छिमेण य दो आलावगा भाणियव्वा, एवं दाहिणपुरच्छिमेणं उत्तरपञ्चच्छिमेण य दो आलावगा भाणियव्वा एवं चेव जाव तया णं उत्तरपञ्चच्छिमेणं चंदे उवदंसेइ दाहिणपुरच्छिमेणं राहू, जया णं राहू आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदलेस्सं आवरेमाणे २ चिठ्ठइ, तया णं मणुस्सलोए मणुस्सा वदंति-एवं खलु राहू चंदं गेण्हइ एवं०, जया णं राहू आगच्छमाणे वा ४ चंदस्स लेस्सं. आवरेत्ताणं पासेणं वीईवयइ तया णं मणुस्सलोए मणुस्सा वदंति-एवं खलु चंदेणं राहुस्स कुच्छी भिन्ना एवं०, जया णं राहू आगच्छमाणे वा ४ चंदस्स लेसं आवरेत्ताणं पच्चोसक्का तया णं मणुस्सलोए मणुस्सा वदंति-एवं खलु राहुणा चंदे वंते एवं०, जया णं, राहू आगच्छमाणे वा जाव परियारेमाणे वा चंदलेस्सं अहे सपक्खि सपडिदिसिं आवरेत्ताणं चिट्ठइ, तया णं मणुस्सलोए मणुस्सा वदंति-एवं खलु राहुणा चंदे घत्थे एवं० ॥ कइविहे णं भंते । राहू पन्नत्ते ? गोयमा ! दुविहे राहू पन्नत्ते, तंजहा-धुवराहू य पव्वराहू य, तत्थ णं जे से धुवराहू से गं बहुलपक्खस्स पाडिवए पन्नरसतिभागेणं पन्नरसभागं चंदस्स लेस्सं आवरेमाणे २ चिट्ठइ, तंजहा-पढमाए पढमं भागं विइयाए विइयं भागं जाव पन्नरसेसु पन्नरसमं भागं, चरिमसमए चंदे रत्ते भवइ अवसेसे समए चंदे रत्ते वा विरत्ते वा भवइ, तमेव सुक्कपक्खस्स उवदंसेमाणे २ चिट्ठइ तं० पढमाए पढमं भागं जाव पन्नरसेसु पन्चारसमं भागं, चरिमसमए चंदे विरत्ते भवइ अवसेसे समए चंदे रत्ते वा विरत्ते वा भवइ, तत्थ णं जे से पव्वराहू से जहन्नेगं छह मासाणं उकोसेणं वायालीसाए मासाणं चंदस्स, अडयालीसाए संवच्छराणं सूरस्स ॥४५२॥ से केणटेणं भंते । एवं बुच्चइ-चंदे ससी २ ? गोयमा ! चंदस्स णं जोइसिंदस्स जोइसरन्नो मियंके विमाणे कंता देवा कंताओ देवीओ कंताई आसणसयणखंभभंडमत्तोवगरणाई अप्पणोवि य ण चंदे जोइसिंदे जोइसराया सोमे कंते सुभगे पियदंसणे सुरूवे से तेणटेणं जावं ससी ॥४५३ ॥ से केणतुणं भंते ! एवं वुच्चइ-सूरे आइच्चे सूरे० २ ? गोयमा । सूराइया णं समयाइ वा आवलियाइ वा जाव उस्सप्पिगीइ वा अवस प्पिणीइ वा से तेणटेणं गोयमा । जाव आइच्चे० २ ॥४५४॥ चंदस्स णं
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy