SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ वि०५० स० १२ २०२] सुत्तागमे ६५१ कि उवचिणाइ? संखा! कोहवस हे णं जीवे आउयवज्जाआ सत्त कम्मपगडीओ सिढिलवंधणवद्धाओ एवं जहा पढमसए असंवुडस्स अणगारेस्स जीव अणुपरियट्टइ । माणवसट्टे णं भंते ! जीवे एवं चेव । एवं मायावसट्टेवि, एवं लोभवसट्टेवि जाव अणुपरियइ । तए णं ने समणोवासगा समणस्स भगवओ महावीरस्स अंतियं एयमहें सोचा निसम्म भीया तत्था तसिया संसारभउव्विग्गा समणं भगवं महावीरं वंदति नमैंसंति वं० २ त्ता जेणेव संखे समणोवासए तेणेव उंचागच्छंति २ त्ता संखं समगोवासंगं चंदंति नमसंति वं० २ त्ता एयमढे सम्मं विणएणं भुजो २ खामेति । तएं णं ते समगोवासगा सेसं जहा आलंभियाएं जाव पडिगया, भंते ! त्ति भगवं गोयमे समणं भगवं महावीरं वैदइ नमसइ वं० २ त्ता एवं वयासी-पभू णं भंते ! संखे समणोवासए देवाणुप्पियाणं संनियं सेसं जहा इसिमपुत्तस्स जाव अंतं काहिइ । सेवं भंते ! सेवं 'भंते ! त्ति जाव विहरइ ॥ ४३९ ॥ वारहमे सए पढमो उद्देसो लमत्तो॥ तेणं कालेणं तेणं समएणं कोसंबी नामं नयरी होत्था वन्नओ, चंदो(त्तराय)वतरणे उजाणे वन्नओ, तत्थ णं कोसंवीए नयरीए सहस्साणीयस्स रन्नो पोत्ते सयाणीयस्स रन्नो पुत्ते चेडगस्स रन्नो नत्तुए मिगावईए देवीए अत्तए जयंतीए समणोवासियाए भत्तिजए उदायणे नामं राया होत्या वन्नओ, तत्थ णं कोसंबीए नयरीए सहस्साणीयस्स रन्नो मुण्हा सयाणीयस्स रन्नो भज्जा चेडगस्त रन्नो धूया उदायणस्स रन्नो माया जयंतीए समणोवासियाए भाउजा मियावई नामं देवी होत्था वन्नओ सुकुमाल जाव सुरुवा समणोवासिया जाव विहरइ, तत्थ णं कोसंबीए नयरीए सहस्साणीयस्स रन्नो धूया सयाणीयस्स रन्नो भगिणी उदायणस्स रन्नो पिउच्छा मिगावईए देवीए नणंदा वेसालीसावयाणं अरहंताणं पुव्वसिजायरी जयंती नाम समणोवासिया होत्था सुकुमाल जाव सुरूवा अभिगय जाव विहरइ ॥४४०॥ तेणं कालेणं तेणं समएणं सामी समोसढे जाव परिसा पज्जवासइ । तए णं से उदायणे 'राया इमीसे कहाए लढे समाणे हद्वतुढे कोडंवियपुरिसे सद्दावेइ २ त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! कोसंवि नयरिं सभितरवाहिरियं एवं जहा कूणिओ तहेव सव्वं जाव पजुवार्सइ । तए णं सा जयंती समणोवासिया इमीसे कहाए लट्ठा समाणी हट्ठट्ठा जेणेव मिगावई देवी तेणेव उवागच्छइ २ त्ता मियावइं देवि एवं वयासी-एवं जहा नवमसए उसभदत्तो जाव भविस्सइ । तए णं सा मियावई देवी जयंतीए समणोवासियाए जहा देवाणंदा जाव पडिसुणेइ । तए णं सा मियावई देवी कोडंवियपुरिसे सद्दावेइ २ त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया! लहुकरणजुत्तजोइय जाव धम्मियं जाणप्पवरं जुत्तामेव उवट्ठवेह जाव उवट्ठति जाव पच्चप्पिणंति । तए णं सा मियावई देवी
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy