SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ ६५० सुत्तांगमे [भगवई हव्वमागच्छइ । तए णं ते समणोवासमा तं विउलं असणं ४ आसाएमाणा जाव विहरति । तए णं तस्स संखस्स समणोवासगस्स' पुव्वरत्तावरत्तकालसमयसि धम्मजागरियं जागरमाणस्स अयमेयास्वे जाव समुप्पज्जित्था-सेयं खलु मे कल्ल जाव जलंते समणं भगवं महावीरं वंदित्ता नमंसित्ता जाव पज्जुवासित्ता तओ पडिनियत्तस्स पक्खियं पोसहं पारित्तएत्तिकटु एवं संपेहेइ २ त्ता कलं जाव जलंते पोसहसालाओ पंडिनिक्खमइ २ त्ता सुद्धप्पावेसाई मंगलाई वत्थाई पवरपरिहिए संयाओ गिहाओ पडिनिक्खमइ सयाओ गिहाओ पडिनिक्खमित्ता पायविहारचारेणं सावत्थि नयरि मज्झमज्झेणं जाव पज्जुवासइ, अभिगमो नत्थि । तए णं ते समणोवासगा कल्लं पाउप्पभायाए जाव जलंते व्हाया जाव सरीरा सएहिं सएहिं गेहेहितो पडिनिक्खमंति २ त्ता एगयओ मिलायंति २ त्ता सेसं जहा पढमं जाव पज्जवासंति । तए णं समणे भगवं महावीरे तेसि समणोवासगाणं तीसे य धम्मकहा जाव आणाए आराहए भवइ । तए णं ते समणोवासगा समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा निसम्म हट्टतुट्ठा उठाए उ?ति २त्ता समेणं भगवं महावीरं वंदंति नमसंति वं० २ त्ता जेणेव संखे समणोवासेंए तेणेव 'उवागच्छन्ति २ त्ता संखं समणोवासगं एवं वयासी-तुमं देवाणुप्पिया! हिजो अम्हे अप्पणा चेव एवं वयासीतुम्हे णं देवाणुप्पिया ! विउलं असणं जाव विहरिस्सामो, तए णं तुमं पोसहसालाए • जाव विहरिए तं सुटु णं तुमं देवाणुप्पिया! अहं हीलसि, अज्जोत्ति समणे भगवं महावीरे ते समणोवासए एवं वयासी-मा णं अज्जो ! तुब्भे संखं समणोवासगं हीलह निंदह खिंसह गरहह अवमन्नह, संखें णं समणोवासए पियधम्मे चेव दढधम्मे चेव सुदक्खुजागरियं जागरिए ॥४३७॥ भंतेत्ति भगवं सोयमे समणं भंगवं महावीरं वंदइ नमंसइ वं० २ त्ता एवं वयासी-कइविहीं णं भंते! जागरिया प०? गोयमा ! तिविहा जागरिया प०, तंजहा-बुद्धजागरिया, अवुद्धजागरिया, सुदक्खुजागरिया, से कणठण भंते । एवं वुच्चइ तिविहा जागरिया प० तंजहा-बुद्धजागरिया १ अवुद्धजागरिया २ सुदक्खुजागरिया ३ ? गोयमा । जे इमे अरिहंता भगवंतो उप्पन्नणाणदंसगधरा जहा खंदए जाव सव्वन्नू सव्वदरिसी एए णं बुद्धा बुद्धजागरियं जागरंति, जे इमे अणगारा भगवंतो इरियासमिया भासासमिया जीव गुत्तबंभयारी एए णं अबुद्धा अबुद्धजागरिय जागरंति, जे इमे समणोवासगा अभिगयजीवाजीवा जाव विहरन्ति एए णं सुदक्खुजागरियं जागरंति,से तेणटेणं गोयमा ! एवं वुच्चइ तिविही जागरिया जाव सुदक्खु. जागरिया ॥४३८॥ तएणं से संखे समणोवोसए समण भगवं महावीरं वंदइ नमसइ वं० २ त्ता एवं वयासी-कोहवसट्टे णं भंते ! जीवे कि बंधइ किं पकरेइ किं चिणाइ
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy