SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [ भगवई निव्वत्तियं सेत्तं पालेमाणे अहाउनिव्वत्तिकाले । से कि तं मरणकाले ? २ जीवो वा सरीराओ सरीर वा जीवाओ, सेत्तं मरणकाले ॥ से किं तं अद्धाकाले ? अद्धाकाले अणेगविहे पन्नत्ते, तं० समयठ्याए आवलिययाए जाव उस्सप्पिणीयाए। एस णं सुदंसणा! अद्धा दोहारच्छेयणेणं छिज्जमाणी जाहे विभागं नो हन्वमागच्छइ सेतं समए, समयट्टयाए असंखेज्जाणं समयाणं समुदयसमिइसमागमेणं सा एगा आवलि. यत्ति पवुच्चइ, संखेजाओ आवलियाओ जहा सालिउद्देसए जाव तं सागरोक्मस्स उ एगस्स भवे परिमाणं । एएहि णं भंते ! पलिओवमसागरोवमेहि कि पओयणं ? सुदसणा ! एएहिं पलिओवमसागरोवमेहि नेरइयतिरिक्खजोणियमणुस्स देवाणं आउयाई माविनंति ॥ ४२५ ॥ नेरइयाणं भंते ! केवइयं कालं ठिई पन्नत्ता ? एवं ठिइपयं निरवसेसं भाणियव्वं जाव अजहन्नमणुकोसणं तेत्तीसं सागरोक्माई ठिई पन्नत्ता ॥ ४२६॥ अस्थि णं भंते ! एएसिं पलिओवमसागरोवमाणं खएइ वा अवचएइ वा ? हंता अत्थि, से केणद्वेणं भंते ! एवं वुच्चइ अस्थि गं एएसि णं पलिओवमसागरोवमाणं जाव अवचएइ वा ? । एवं खलु सुदंसणा! तेणं कालेणं तेणं समएणं हत्थिणापुरे नामं नयरे होत्था वन्नओ, सहसंबवणे उज्जाणे वन्नओ, तत्थ णं हत्यिणापुरे नयरे बले नाम राया होत्था वन्नओ, तस्स णं वलस्स रन्नो पभावई नामं देवी होत्था- सुकुमाल० वन्नओ जाव विहरइ । तए णं सा पभावई देवी अन्नया कयाइ तंसि तारिसगंसि वासघरंसि अभितरओ सचित्तकम्मे वाहिरओ दूमियघट्ठमढे विचित्तउल्लोगचिल्लियतले मणिरयणपणासियंधयारे बहुसमसुविभत्तदेसभाए पंचवन्नसरससुरभिमुक्कपुप्फपुंजोवयारकलिए कालागुरुपवरकुंदुरुकतुरुकधूवमघमघंतगंधुद्ध याभिरामे सुगंधिवरगंधिए गंधवट्टिभूए तंसि तारिसगंसि सयणिजंसि सालिंगणवट्टिए उभओ विव्वोयणे दुहओ उन्नए मज्झेणयगंभीरे गंगापुलिणवालुयउद्दालसालिसए उवचियखोमियदुगुल्लपट्टपडिच्छायणे सुविरइयरयत्ताणे रत्तंसुयसंवुडे सुरम्मे आइणगरू यबूरणवणीयतूलफासे सुगंधवरकुसुमचुन्नसयणोवयारकलिए अद्धरत्तकालसमयंसि सुत्तजागरा ओहीरमाणी २ अयमेयारूवं ओरालं कल्लाणं सिवं धन्नं मंगलं सस्सिरीयं महासुविणं पासित्ताणं पडिबुद्धा तं० हाररययखीरसागरससंककिरणदगरयरययमहासेलपडुरतरोरुरमणिजपेच्छणिज्ज थिरलट्ठपउट्ठवट्टपीवरसुसिलिट्ठविसिद्धतिक्खदाढाविडंबियमुहं परिकम्मियजच्चकमलकोमलमाइयसोहंतलट्ठउ8 रत्तुप्पलपत्तमउयसुकुमालतालुजीहं सूमागयपत्ररकगगतावियआवत्तायंतवट्टतडिविमलसरिसनयणं विसालपीवरोरु पडिपुन्नविउलखंधं मिउविसयसुहुमलक्खणपसत्यविच्छिन्नकेसरसडोवसोहियं ऊसियसुनिम्मियसुजायअप्फोडियलंगूलं सोमं सोमाकारं लीलायतं जंभायंतं नहयलाओ
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy