SearchBrowseAboutContactDonate
Page Preview
Page 571
Loading...
Download File
Download File
Page Text
________________ वि० प० स० ७ उ० ६ ] सुत्तागमे इंगालभूया मुम्मुरभूया छारियभूया तत्तकवेल्लयभूया तत्तसमजोइभूया धूलिबहुला रेणुबहुला पंकबहुला पणगबहुला चलणिबहुला वहूणं धरणिगोयराणं सत्ताणं दुन्निक्कमा यावि भविस्सइ ॥ २८६ ॥ तीसे णं भंते ! समाए भारहे वासे मणुयाणं केरिसए आगारभाव पडोयारे भविस्सइ ?, गोयमा ! मणुया भविस्संति दुरूवा दुवन्ना दुर्गंधा दुरसा दुफासा अणिट्ठा अकंता जाव अमणामा हीणस्सरा दीणस्सरा अणिट्ठस्सरा जाव अमणामस्सरा अणादेजवयणपच्चायाया निल्लज्जा कूडकवडकलह वहबंधवेरनिरया मज्जायाइकमप्पहाणा अकजनिच्चुज्जया गुरुनियोयविणयरहिया य विकलरूवा परूढनहकेसमंसुरोमा काला खरफरुसझामवन्ना फुट्टसिरा कविलपलियकेसा बहुण्हारु [णि]संपिणद्धदुद्दसणिजरूवा संकुडियवलितरंगपरिवेढियंगमंगा जरापरिणयव्व थेरगनरा पविरलपरिसडियदंतसेढी उब्भडघडमुहा विसमनयणा वकनासा वंगवलिविगयभेसणमुहा कच्छुकसराभिभूया खरतिक्खनहकंडूइयविक्खयतणू दद्दुकिडिभसिंझफुडियफरुसच्छवी चित्तलंगा टोलागइविसमसंधिबंधणउकुडुअट्टिगविभत्तदुब्बलकु संघयणर्कुप्पमाणकुसंठिया कुरूवा कुठाणासणकुसेजकुभोइणो असुइणों अणेगवाहिपरिपीलियंगमंगा खलंतविब्भलगई निरुच्छाहा सत्तपरिवज्जिया विगयचिट्ठा नट्टतेया अभिक्खणं, सीयउण्हखरफरुसवायविज्झडिया मलिणपंसुरयगुंडियंगमंगा बहुकोह - माणमाया बहुलोभा असुहदुक्खभोगी ओसन्नं धम्मसण्णसम्मत्तपरिब्भट्टा उक्कोसेणं रयणिप्पमाणमेत्ता सोलसवीसइवासपरमाउसो पुत्तनत्तुपरियालपणयबहुला गंगासिंधूओ महानईओ वेयङ्कं च पव्वयं निस्साए वावत्तरिं निओदा बीर्यं बीयामेत्ता विलवासिणो भविस्संति ॥ ते णं भंते ! मणुया किमाहारमाहा रेहिंति ?, गोयमा ! ते णं काले णं ते णं समए णं गंगासिंधूओ महानईओ रहपहवित्थराओ अक्खसोयप्पमाणमेत्तं जलं वोज्झिहिंति सेवि य णं जले वहुमच्छकच्छभाइन्ने णो चेवणं आउवहुले भविस्सइ, तए णं ते मणुया सूरुग्गमणमुहुत्तंसि य सूरत्थमणमुहुत्तंसि य बिलेहितो निद्धार्हिति निद्धाइत्ता मच्छकच्छभे थलाई गाहेहिति सीयायवतत्तएहिं मच्छकच्छएहिं एक्कवीसं वाससहस्साइं वित्तिं कप्पेमाणा विहरिस्संति ॥ ते णं भंते ! मणुया निस्सीला निग्गुणा निम्मेरा निप्पञ्चक्खाणपोसहोववासा ओसण्णं मंसाहारा मच्छाहारा खोद्दाहारा कुणिमाहारा कालमासे कालं किच्चा कहिं गच्छिहिंति कहिं उववज्जि - हिंते ?, गोयमा । ओसन्नं नरगतिरिक्खजोणिएसु उववजिहिंति, ते णं भंते । सीहा वग्घा वगा दीविया अच्छा तरच्छा परस्सरा निस्सीला तहेव जाव कहिं उववज्जिहिंति ?, गोयमा ! ओसन्नं नरगतिरिक्खजोणिएसु उववज्जिहिंति, ते णं भंते! ढंका कंका विलका मद्दुगा सिही निस्सीला तहेव जाव ओसन्नं नरगतिरिक्खजोणिएसु उवचज्जिहिंति । सेवं भंते! सेवं भंते! त्ति ॥२८७॥ सत्तमस्स छट्टो उद्देसओ ॥ ५१९
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy