SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [भगवई तत्थ णं बेमेले संनिवेसे पूरणे नामं गाहावई परिवसति अड्डे दित्ते जहा तामलिस्स वत्तव्वया तहा नेयव्वा, नवरं चउप्पुडयं दास्मयं पडिग्गहयं करेत्ता जाव विपुलं असणं पाणं खाइमं साइमं जाव सयमेव चटप्पुडयं दास्मयं पडिग्गहयं गहाय मुंडे भवित्ता दाणामाए पव्वजाए पव्वइत्तए पव्वइएऽवि य णं समाणे तं चेव, जाव आयावणभूमीओ पच्चोरुभइ २ त्ता सयमेव चउप्पुडयं दास्मयं पडिग्गहियं गहाय बेमेले सन्निवेसे उच्चनीयमज्झिमाइं कुलाई घरसमुदाणस्स भिक्खायरियाए अडेत्ता जं मे पढमे पुडए पडइ कप्पइ मे तं पंथे पहियाणं दलइत्तए ज मे दोच पुडए पडइ कप्पइ मे तं कागसुणयाणं दलइत्तए जं मे तच्चे पुडए पडइ कप्पड़ मे तं मच्छकच्छभाणं दलइत्तए जं मे चउत्थे पुडए पडइ कप्पइ मे तं अप्पणा आहारित्तएत्तिकटु एवं संपेहेइ २ कल्लं पाउप्पभायाए रयणीए तं चेव निरवसेसं जाव जं मे (से) चउत्थे पुडए पडइ तं अप्पणा आहारं आहारेइ, तए णं से पूरणे वालत-. वस्सी तेणं ओरालेणं विउलेणं पयत्तेणं पग्गहिएणं वालतवोकम्मेणं तं चेव जाव बेभेलस्स सन्निवेसस्स मज्झंमज्झेणं निग्गच्छति २ पाउयं कुंडियमादीयं उवगरणं चउप्पुडयं च दारुमयं पडिग्गहियं एगंतमंते एडेइ २ बेमेलस्स सन्निवेसस्स दाहिणपुरच्छिमे दिसीभागे अद्धनियत्तणियमंडलं आलिहित्ता संलेहणाझूसणाझूसिए भत्तपाणपडियाइक्खिए पाओवगमणं निवण्णे । तेणं कालेणं तेणं समएणं अहं गोयमा! छउमत्थकालियाए एकारसवासपरियाए छटुंछटेणं अनिक्खित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे पुव्वाणुपुट्विं चरमाणे गामाणुगामं दूइज्जमाणे जेणेव सुंसमारपुरे नगरे जेणेव असोयवणसंडे उजाणे जेणेच असोयवरपायवे जेणेव पुढविसिलापट्टए तेणेव. उवागच्छामि २ असोगवरपायवस्स हेट्ठा पुढविसिलापट्टयंसि अट्ठमभत्तं परिगिण्हामि, दोवि पाए साहड वग्धारियपाणी एगपोग्गलनिविठ्ठदिट्ठी अणिमिसनयणे ईसिंपन्भारगएणं काएणं अहापणिहिएहिं गत्तेहिं सव्विदिएहि गुत्तेहिं एगराइयं महापडिमं उवसंपज्जित्ता णं विहरामि । तेणं कालेणं तेणं समएणं चमरचंचारायहाणी अणिदा अपुरोहिया यावि होत्था, तए णं से पूरणे वालतवस्सी बहुपडिपुन्नाई दुवालसवासाइं परियागं पाउणित्ता मासियाए संलेहणाए अत्ताणं झूसेत्ता सहि भत्ताई अणसणाए छेदेत्ता कालमासे कालं किच्चा' चमरचंचाए रायहाणीए उचवायसभाए जाव इंदत्ताए उववन्ने, तए णं से चमरे असुरिदे असुरराया अहुणोववन्ने पंचविहाए पजत्तीए पज्जत्तिभावं गच्छइ, तंजहा-आहारपजत्तीए जाव भासामणपज्जत्तीए, तए ण से चमरे असुरिंदे असुरराया पंचविहाए पजत्तीए पजत्तिभावं गए समाणे उट्ठे वीससाए ओहिणा आभोएइ जाव सोहम्मो कप्पो, पासइ य तत्थ
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy