________________
वि०प० स०३ उ०२]
सुत्तागमे
४४९
खणाई गहाणणाई १, हात ते अशाई भुजमाणावर जति
कप्पे सोहम्मं पुण कप्पं गया य गमिस्संति य । कि पत्तियण्णं भंते ! असुरकुमारा देवा सोहम्मं कप्पं गया य गमिस्संति य?, गोयमा ! तेसि णं देवाणं भवपच्चइयवेराणुबंधे, ते ण देवा विकुब्वेमाणा परियारेमाणा वा आयरक्खे देवे वित्तासेंति अहालहुस्सगाई रयणाई गहाय आयाए एगंतमंतं अवकमंति । अंत्थि णं भंते ! तेसिं देवाणं अहालहुस्सगाई रयणाई ?, हंता अलि । से कहमियाणि पकरेंति ?, तओ से पच्छा कायं पन्वहति । पभू णं भंते ! ते असुरकुमारा देवा तत्थ गया चेव समाणा ताहि अच्छराहिं सद्धि दिव्वाइं भोगभोगाई भुंजमाणा विहरित्तए ?, णो तिण समहे, ते णं तओ पडिनियत्तंति २ त्ता इहमागच्छंति २ जति णं ताओ अच्छराओ आढायंति परियागंति । पभू णं ते असुरकुमारा देवा ताहि अच्छराहिं सद्धिं दिव्वाइं भोगभोगाइं भुंजमाणा विहरित्तए,अहन्नं ताओ अच्छराओ नो आढायति नो परियाणंति णो णं पभू ते असुरकुमारा देवा ताहिं अच्छराहिं सद्धिं दिव्वाई भोगभोगाई भुंजमाणा विहरित्तए, एवं खलु गोयमा ! असुरकुमारा देवा सोहम्मं कप्पं गया यं गमिस्संति य ॥ १४१ ॥ केवइकालस्स णं भंते ! असुरकुमारा देवा उर्दू उप्पयंति जाव सोहम्मं कप्पं गया य गमिस्संति य?, गोयमा ! अगंताहिं उस्सप्पिणीहिं अणंताहिं अवसप्पिणीहि समइकंताहिं, अत्यि णं एस भावे लोयच्छेरयभूए समुप्पजइ जन्नं असुरकुमारा देवा,उर्दू उप्पयंति जाव सोहम्मो कप्पो, कि निस्साए णं भंते ! असुरकुमारा देवा उ8 उप्पयंति जाव सोहम्मो कप्पो ?, गोयमा! से जहानामए-इह सवरा इ वा वव्बरा इ वा टंकणा इ वा भुत्तुया इ वा पल्हया इ वा पुलिंदा इ वा एगं महं गहुँ वा खड्टुं वा दुग्गं वा दरि वा विसमं वा पव्वयं वा णीसाए सुमहलमवि आसवलं वा हत्थिवलं वा जोहवलं वा घणुवलं वा आगलंति, एवामेव असुरकुमारावि देवा, णण्णत्थ अरिहंत वा, अणगारे वा भावियप्पणो निस्साए उ« उप्पयंति जाव सोहम्मो कप्पो । सव्वेवि णं भंते ! असुरकुमारा देवा उर्दू उप्पयंति जाव सोहम्मो कप्पो ?, गोयमा ! णो इणढे समढे, महिड्डिया णं असुरकुमारा देवा उर्दू उप्पयंति जाव सोहम्मो कप्यो । एसवि णं भंते ! चमरे असुरिंदे असुरकुमारराया उर्दू उप्पइयपुट्विं जाव सोहम्मो कप्पो ?, हंता गीयमा ! २ । अहो णं भंते ! चमरे असुरिदे असुरकुमारराया महिड्डिए महजुईए जाव कहिं पविट्ठा ?, कूडागारसालादिलुतो भाणियव्वो ॥ १४२ ॥ चमरेणं भंते ! असुरिंदेणं असुररन्ना सा दिव्वा देविड्डी तं चैव जाव किन्ना लद्धा पत्ता- अभिसमन्नागया, एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे २ भारहे वासे विंझगिरिपायमूले वेमेले नामं संनिवेसे होत्था, वन्नओ,
२९ सुत्ता०