SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे पुवगयसरूवं] से गं अंगठ्ठयाए एक्कारसमे अंगे वीसं अज्झयणा वीसं उद्देसणकाला वीसं समुद्देसणकाला। संखेज्जाइं पयसयसहस्साई पयग्गेणं पन्नत्ता। संखेज्जाणि अक्खराणि अणंता गमा अणंता पज्जवा जाव एवं चरणकरणपरूवणया आघविनंति । से तं विवागसुए ॥ २२० ।। से किं तं दिठिवाए ? दिट्ठिवाए णं सव्वभावपरूवणया आघविनंति । से समासओ पंचविहे पन्नत्ते, तं जहा-परिकम्म, सुत्ताई, पुव्वगयं, अणु ओगो, चूलिया । से किं तं परिकम्मे ? परिकम्मे सत्तविहे पन्नत्ते, तं जहा-सिद्धसेणियापरिकम्मे, मणुस्ससेणियापरिकम्मे, पुट्टसेणियापरिकम्मे, ओगाहणसेणियापरिकम्मे, उवसंपजसेणियापरिकम्मे, विप्पजहसेणियापरिकम्मे, चुआचुअसेणियापरिकम्मे । से कि तं सिद्धसेणियापरिकम्मे ? सिद्धसेणियापरिकम्मे चोद्दसविहे पन्नत्ते, तं जहा-माउयापयाणि, एगठ्ठियपयाणि, पादोट्ठपयाणि, आगासपयाणि, केउभूयं, रासिवद्धं, एगगुणं, दुगुणं, तिगुणं, केउभूयं, पडिग्गहो, संसारपडिग्गहो, नंदावत्तं, सिद्धवद्धं, से तं सिद्धसेणियापरिकम्मे । से किं तं मणुस्ससेणियापरिकम्मे ? मणुस्ससेणियापरिकम्मे चोड्सविहे पन्नत्ते, तं जहा-ताई चेव माउआपयाणि जाव नंदावत्तं मणुस्सवद्धं, से तं मणुस्ससेणियापरिकम्मे । अवसेसा परिकम्माई पुट्ठाइयाइं एकारसविहाई पन्नत्ताइं । इच्चेयाई सत्त परिकम्माई, छ ससमइयाइं सत्त आजीवियाई, छ चउक्कणइयाइं सत्त तेरासियाई, एवामेव सपुव्वावरेणं सत्त परिकम्माई तेसीति भवंतीति मक्खायाइं, से त्तं परिकम्माइं ॥ २२१ ॥ से किं तं सुत्ताइं? सुत्ताइं अट्ठासीति भवंतीति मक्खायाइं, तं जहा-उजुगं परिणयापरिणयं वहुभंगियं विप्पच्चइयं [विन (ज)यचरियं ] अगंतरं परंपरं समाणं संजूहं [मासाणं] संभिन्नं अहाचयं [ अहव्वायं नन्दीए] सोवत्थि(वत्तं) यं णंदावत्तं वहुलं पुट्ठापुढे वियावत्तं एवंभूय दुआवत्त वत्तमाणपयं समभिरुढं सव्वओभई पणाम[पस्सासं नन्दीए] दुपडिग्गहं इच्चेयाई वावीसं सुत्ताई छिण्णछेअणइआई ससमयसुत्तपरिवाडीए इच्चेयाई वावीसं सुत्ताई अछिन्नछेअणइयाइं आजीवियसुत्तपरिवाडीए, इच्चेआई वावीसं सुत्ताई तिकणइयाई तेरासियसुत्तपरिवाडीए, इच्चेआई वावीसं सुत्ताई चउकणइयाइं ससमयसुत्तपरिवाडीए, एवामेव सपुव्वावरेणं अट्ठासीति सुत्ताई भवंतीति मक्खायाइं, से तं सुत्ताई ॥२२२॥ से किं तं पुव्वगयं ? पुव्वगयं चउद्दसविहं पन्नत्तं, तं जहा-उप्पायपुव्वं, अग्गेणीयं, वीरिय, अस्थिणत्थिप्पवायं, नाणप्पवायं, सच्चप्पवायं, आयप्पवायं, कम्मप्पवायं, पच्चक्खाणप्पवायं, विजाणुप्पवायं, अवंझं, पाणाऊ, किरियाविसालं, लोगविंदुसारं । उप्पायपुव्वरस णं दसवत्थू पन्नत्ता, चत्तारि चूलियावत्थू पन्नत्ता । अग्गेणियस्स णं घुव्वस्स चोद्दसवत्थू प०, वारस चूलियावत्थू प० । वीरियप्पवायस्स णं पुव्वस्स २४ सुत्ता
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy