SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे स० विवागसवं] ३६७ जिणातिसेसा य बहुविसेसा जिणसीसाणं चेव समणगणपवरगंधहत्यीणं विरजसाणं परिसहसेण्णरिउवलपमद्दणाणं तवदित्तचरित्तणाणसम्मत्तसारविविहप्पगारवित्वरपसत्यगुणसंजुयाणं अणगारमहरिसीणं अणगारगुणाण वण्णओ उत्तमवरतवविसिणाणजोगजुत्ताणं जह य जगहियं भगवओ जारिसा इद्धिविसेसा देवानरमाणुसाणं परिसाणं पाउभावा य जिणसमीदं जह य उवासंति जिणवरं जह य परिकहति धम्म लोगगुरु अमरनरसुरगणाणं सोऊण य तस्स भासियं अवसेसकम्मविसबविरत्ता नरा जहा अभुवंति धम्ममुरालं संजमं तवं चावि बहुविहप्पगारं जह बहणि वासाणि अणुचरित्ता आराहियनाणदंसणचरित्तजोगा जिणवयणमणुगयमहियभासिया जिणवराण हिययेणमणुण्णेत्ता जे य जहिं जत्तियाणि भत्ता णि छेअइत्ता लट्टण य समाहिमुत्तमज्झाणजोगजुत्ता उववन्ना मुणिवरोत्तमा जह अणुत्तरेस पावंति जह अणुत्तरं तत्थ विसयसोक्खं तओ य चुआ कमेण काहिंति संजया जहा य अंतकिरियं एए अन्ने य एवमाइअत्था वित्थरेण । अणुत्तरोववाझ्यदसामु णं परित्ता वायणा संखेजा अणुओगदारा संखेजाओ संगहणीओ । से णं अंगठ्याए नवमे अंगे एगे सुयक्खंधे दस अज्झयणा तिन्नि वग्गा दस उद्देसणकाला दस समुद्देसणकाला संखेनाइं पयसयसहस्साई पयग्गेणं प० । संखेजाणि अक्खराणि जाव एवं चरणकरणपरवणया आघविनंति । से तं अणुत्तरोववाइयदसाओ ॥ २१८ ॥ से कि तं पण्हावागरणाणि ? पाहावागरणेनु णं अकृत्तरं पसिणसयं अट्टत्तरं अपलिणसयं अद्भुत्तरं पसिणापसिणसयं विजाइसया नागसुबन्नेहिं सद्धिं दिव्वा सवाया आघविनंति । पण्हावागरणदसासु णं ससमयपरसमयपण्णवयपत्तेअवुद्धविविहत्यभासाभासियाणं अइसयगुणउवसमणाणप्पगारआयरियभासियाणं वित्थरेणं वीरमहेसीहि विविहवित्थरभासियाणं च जगहियाणं अदागंगुवाहुअसिमणिखोमआइचमाइयाणं विविहमहापसिणविजामणपसिण-- विजादेवयपयोगपहाणगुणप्पगासियागं समयदुगुणप्पभावनरगणमइविम्हयकराणं अईसयमईयकालसमयदमसमतित्थकरुत्तमस्स ठिइकरणकारणाणं दुरहिगमदुरवगाहस्स सव्वसम्वन्नुसम्मअस्स अवुहजणविवोहणकरस्स पच्चक्खयपचयकराणं पण्हाणं विविहगुणमहत्था जिणवरप्पणीया आघविनंति । पण्हावागरणेसु णं परित्ता वायणा संखेज्जा अणुओगदारा जाव संखेजाओ संगहणीओ। से गं अंगठ्याए दसमे अंगे एगे सुयखंधे पणयालीसं उद्देसणकाला पणयालीसं समुद्देसणकाला संखेजाणि पयसयसहस्साणि पयरगेणं पन्नत्ता । संखेना अक्खरा अणंता गमा जाव चरणकरण.. परवणया आधविनंति । से तं पण्हावागरणाई ॥ २१९ ॥ से कि तं विवागसुयं ? विवागसुए णं सुकडढुक्कडाणं कम्माणं फलविवागे आधविनंति से समासओ दुविहे
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy