________________
उवासगदसासरुवं
सुत्तागमे
समोसरणाई धम्मायरिया धम्मम्हाओ इहलोइयपरलोइअइलीविसेला भोगपरिचाया पवनाओ नुयपरिग्गहा तवोपहाणाई परियामा संल्हणाओ भत्तपञ्चक्खाणाइं पाओवगमगाई देवलोगगमगाई सुकुलपनायाबाई पुणवोहिलामा संतकिरियाओ य आघविनंति जाव नायाधम्मकहानु णं पव्वइयाणं विणयकरणजिणसामिलासणवरे संजमपइण्गपालगधिइमइववसायदुव्बलाणं तवनियमतवोवहागरणदुद्धरभरभरगयणिस्स
यणिसिहाणं घोरपरीसहपराजियाणं सहपारद्धरुद्धसिद्धालयमग्गनिग्गयाणं विसयसुहतुच्छ आमावसदोसमुच्छियाणं विराहियचरित्तनाणदंसणजइगुणविविहप्पयारनिस्सारउन्नयाणं संसारअपारदुखदुग्गइभवविविहपरंपरापवंचा । धीराण य जियपरिसहकसायसेग्गविधणियसंजमउच्छाहनिच्छियाणं आराहियनाणदसणचरित्तजोगनिस्सहमुद्धसिद्धालयमरगमभिमुहाणं सुरभवणविमाणसुक्खाई अणोवमाइं भुत्तूण चिरं च भोगभोगाणि ताणि दिव्याणि महरिहाणि ततो य कालकमचुयाणं जह य पुणो लद्धसिद्धिमग्गाणं अंतकिरिया। चलियाण य सदेवमाणुस्सधीरकरणकारणानि बोधणअगुसासणाणि गुणदोसदरिसणाणि दिलुते पच्चये य सोऊण लोगमुणिणो जहट्ठियसासणम्मि जरमरणनासणकरे आराहिअसंजमा य सुरलोगपडिनियत्ता ओवेंति जह सासयं सिवं सव्वदुक्खमोक्खं । एए अण्णे य एवमाइअत्था वित्थरेण य । णायाधम्मकहामु णं परित्ता वायणा संखेना अणुओगदारा जाव संखेजाओ संगहणीओ। से णं अंगट्टयाए छठे अगे दो मुअक्खंधा एगूणवीसं अज्झयणा, ते समासओ दुविहा पन्नत्ता, तं जहा-चरिता य कप्पिया य, दस धम्मकहाणं वग्गा, तत्थ णं एगमेगाए धम्मकहाए पंच पंच अक्खाइयासयाई एगमेगाए अक्खाइयाए पंच पंच उवक्खाइयासयाइं, एगमेगाए उवक्खाइयाए पंच पंच अक्खाइयउवक्खाइयासयाई, एवमेव सपुव्वावरेणं अछुट्टाओ अक्खाइयाकोडीओ भवंतीति मक्खायाओ, एगूणतीसं उद्देसणकाला एगणतीसं समुद्देसणकाला संखेज्जाइं पयसहस्साई पयग्गेणं पन्नत्ता, संखेज्जा अक्खरा जाव चरणकरणपरूवणया आघविनंति । से तं णायाधम्मकहाओ ॥ २१५ ॥ से किं तं उवासगदसाओ ? उवासगदसासु णं उवासयाणं णगराई उजाणाई वणखंडा रायाणो अम्मापियरो समोसरणाई धम्मायरिया धम्मकहाओ इहलोइयपरलोइयइढिविसेसा उवासयाणं सीलव्वयवेरमणगुणपचक्खाणपोसहोववासपडिवजणयाओ सुयपरिग्गहा तवोवहाणा पडिमाओ उवसग्गा संलेहणाओ भत्तपच्चक्खाणाइं पाओवगमणाई देवलोगगमणाइं सुकुलपञ्चायाया पुणो वोहिलाभा अंतकिरियाओ आघविजंति । उवासगदसासु णं उवासयाणं रिद्धिविसेसा परिसा वित्थरधम्मसवणाणि वोहिलाभअभिगमसम्मत्तविसुद्धया