SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [समवाए ससमयपरसमया सूइज्जति, जाव लोगालोगा सूइज्जति । समवाए णं एकाइयाणं एगट्ठाणं एगुत्तरियपरिवुड्डीए, दुवालसंगरस य गणिपिडगस्स पल्लवग्गे समणुगाइजइ ठाणगसयरस, वारसविहवित्थरस्स सुयणाणस्स जगजीवहियरस भगवओ समासेणं समोयारे आहिज्जति । तत्थ य णाणाविहप्पगारा जीवाजीवा य वणिया वित्यरेण, अवरे वि अ वहुविहा विसेसा नरगतिरियमणुअमुरगणाणं आहारुस्सासलेसाआवाससंखआययप्पमाणउववायचवणओगाहणोवहिवेयण विहाणउवओगजोगइंदियकसाय, विविहा य जीवजोणी, विक्खंभुस्सेहपरिरयप्पमाणं विहिविसेसा य मंदरादीणं महीधराणं, कुलगरतित्थगरगणहराणं सम्मत्तभरहा हिवाण चक्कीणं चेव चक्कहरहलहराण य, वासाण य निगमा य समाए । एए अण्णे य एवमाइ एत्थ वित्थरेणं अत्था समाहिजति । समवायस्स णं परित्ता वायणा जाव से णं अंगठ्ठयाए चउत्थे अंगे एगे अज्झयणे एगे सुयक्खंधे एगे उद्देसणकाले एगे समुद्देसणकाले एगे चउयाले पदसतसहस्से पदग्गेणं पन्नत्ते । संखेज्जाणि अक्खराणि जाव चरणकरणपरूवणया आघविज्जति । से त्तं समवाए ॥ २१४ ॥ से किं तं वियाहे ? वियाहेणं ससमया विआहिंजंति परसमया विआहिजति ससमयपरसमया विआहिजंति, जीवा विआहिजति अजीवा विआहिजति जीवाजीवा विआहिज्जति, लोगे विआहिजइ अलोगे विआहिज्जइ लोगालोगे विआहिजइ । वियाहेणं नाणाविहसुरनरिंदरायरिसिविविहसंसइअपुच्छियाणं जिणेणं वित्थरेण भासियाणं दव्वगुणखेत्तकालपज्जवपदेसपरिणामजहच्छियभावअणुगमनिक्खेवणयप्पमाणसुनिउणोवक्कमविविहप्पकारपगडपयासियाणं लोगालोगपयासियाणं संसारसमुद्दरंदउत्तरणसमत्थाणं सुरवइसंपूजियाणं अवियजणपयहिययाभिनंदियाणं तमरयविद्धंसणाणं सुदिट्ठदीवभूयईहामतिबुद्धिवद्धणाणं छत्तीससहस्समणूणयाणं वागरणाणं दसणाओ सुयत्थवहुविहप्पगारा सीसहिंयत्था य गुणमहत्था। वियाहस्स णं परित्ता वायणा संखेज्जा अणुओगदारा संखेजाओ पडिवत्तीओ संखेज्जा वेढा संखेजा सिलोगा संखेजाओ निजत्तीओ। से णं अंगठ्ठयाए पंचमे अंगे एगे सुयक्खंधे एगे साइरेगे अज्झयणसते दस उद्देसगसहस्साई दस समुद्देसगसहस्साइं छत्तीसं वागरणसहस्साइं चउरासीई पयसहस्साइं पयग्गेणं प० । संखेजाइं अक्खराइं अणंता गमा अणंता पजवा परित्ता तसा अणंता थावरा सासया कडा णिवद्धा णिकाइया जिणपण्णत्ता भावा आघविनंति पण्णविनंति परूविजति दंसिर्जति निदंसिजति उवदंसिर्जति । से एवं आया से एवं णाया से एवं विण्णाया एवं चरणकरणपरूवणया आघविनंति । से तं वियाहे ॥से किं तं णायाधम्मकहाओ? णायाधम्मकहासु णं णायाणं णगराई उज्जाणाई वणखंडा रायाणो अम्मापियरो
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy