SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ३२४ सुत्तागमे [ समवाए बलदेवे दस धणूईं उद्धं उच्चत्तेगं होत्था । दस नक्खत्ता नाणवुढिकरा प० तं जहा - " मिगसिर अद्दा पुस्सो, तिण्णि अ पुव्वा य मूलमस्सेसा । हत्यो चित्तो य तहा, दस वुढिकराई नाणस्स” अकम्मभूमियाणं मणुआणं दसविहा रुक्खा उवभोगत्ताए उवत्थिया प० तं जहा - " मत्तगया य भिगा, तुडिअंगा दीव जोड़ चित्तंगा | चित्तरसा मणिअंगा, गेहागारा अनिगिणा य ॥ १ ॥ ३६ ॥ इम + रयणप्पा पुढवीए अत्थेगइयाणं नेरइयाणं जहणेणं दस वाससहस्साईं ठिई प० । इमीसे णं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं दस पलिओ - वमाई ठिई प० । चउत्थीए पुढवीए दस निरयावाससयसहस्साइ प० । चउत्थीए पुढवीए नेरइयाणं अत्थेगइयाणं उक्कोसेणं दस सागरोवमाई ठिई प० । पंचमी पुढवीए अत्थेगइयाणं नेरइयाणं जहणेणं दस सागरोवमाई ठिई प० । असुरकुमाराणं देवागं अत्थेगइयाणं जहणेणं दस वाससहस्साइं ठिई प० । असुरिंदवजाणं भोमिज्जाणं देवाणं अत्थेगइआणं जहण्णेणं दस वाससहस्साईं ठिई पन्नत्ता । असुरकुमाराणं देवाणं अत्थेगइयाणं दस पलिओ माई ठिई प० । वायरवणस्सइकाइयाणं उक्कोसेणं दस वाससहस्साइं ठिई प० । वाणमंतराणं देवाणं अत्थेगइयाणं जहण्णेणं दस वाससहस्साइं ठिई प० सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं दस पलिओचमाई ठिई प० । वंभलोए कप्पे देवाणं उक्कोसेणं दस सागरोवमाई ठिई प० । लंतए कप्पे देवाणं अत्थेगइयाणं जहण्णेणं दस सागरोवमाई ठिई प० । जे देवा घोसं सुघोरं महाघोसं नंदिघोसं सुसरं मणोरमं रम्मं रम्मगं रमणिजं मंगलावत्तं वंभलोगवडिसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं दस सागरोवमाई ठिई प० ॥ ३७ ॥ ते णं देवा दसहं अद्धमासाणं आणमंति वा पाणमंतवा ऊससंति वा नीससंति वा । तेसि णं देवाणं दसहिं वाससहस्सेहिं आहारट्ठे समुप्पजइ । संतेगइआ भवसिद्धिआ जीवा जे दसहि भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्सति ॥ ३८ ॥ एकारस उवासगपडिमाओ प० तं जहा - दंसणसावए, कयव्वयकम्मे, सामाइअकडे, पोसहोववासनिरए, दिया वंभयारी रत्ति परिमाणकडे, दिआ वि राओ वि बंभयारी असिणाई विअडभोई मोलिकडे, सचित्तपरिण्णाए, आरंभपरिण्णाए, पेसपरिण्णाए, उद्दिभत्तपरिण्णाए, समणभूए आवि भवइ समणाउसो ! लोगंताओ इक्कारसएहिं एक्कारेहि जोयणसएहि आवाहाए जोइसंते पण्णत्ते । जंबूदीवे दीवे मंदरस्स व्वयस् एकारसहि एक्कवीसेहि जोयणसएहिं अवाहाए जोइसे चारं चरइ । समणस्स णं भग
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy