SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ स० १०] सुत्तागमे ३२३ नव भोमा पन्नत्ता । वाणमंतराणं देवाणं सभाओ सुहम्माओ नव जोयणाई उद्धं उच्चत्तेणं पन्नत्ता । दंसणावरणिज्जस्स णं कम्मस्स नव उत्तरपगडीओ प०, तं जहा-निद्दा पयला निहानिदा पयलापयला थीणद्धी चक्खुदंसणावरणे अचक्खुदंसगावरणे ओहिदंसणावरणे केवलदसणावरणे ॥ ३३ ॥ इमीसे णं रयणप्पभाए पुढवीए अत्यंगइयाणं नेरझ्याणं नव पलिओवमाइं ठिई प० । चउत्थीए पुढवीए अत्थेगइयाणं नेरझ्याणं नव सागरोवमाइं ठिई प० । असुरकुमाराणं देवाणं अत्थेगझ्याणं नव पलिओवमाइं ठिई प० । सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं नव पलिओवमाई ठिई प० । वंभलोए कप्पे अत्थेगझ्याणं देवाणं नव सागरोवमाई ठिई प० । जे देवा पम्हं सुपम्हं पम्हावत्तं पम्हप्पभं पम्हकंतं पम्हवण्णं पम्हलेसं पम्हज्झयं पम्हसिंगं पम्हसिटुं ,पम्हकूड पम्हुत्तरवडिंसगं सुज सुसुजं सुजवित्तं सुजपमं मुज्जकंतं सुज्जवणं सुज्जलेसं सुजज्झयं सुज्जसिंगं सुज्जसिष्टुं सुजकूडं सुजुत्तरवडिसगं रुइल्लं रुइलावत्तं रुइल्लप्पभं रुइल्लकंतं रुइल्लवण्णं रुइल्ललेसं रुइहज्झयं रुइलसिंगं रुइल्लसिटुं रुइकूडं इल्लुत्तरवसिगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं नव सागरोवमाइं ठिई प० ॥ ३४ ॥ ते णं देवा नवण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा । तेसि णं देवाणं नवहिं वाससहस्सेहिं आहारट्टे समुप्पजइ । संतेगइया भवसिद्धिया जीवा जे नवहि भवग्गहणेहिं सिज्झिस्संति जाव सव्वदुक्खाणमंतं करिस्संति ॥ ३५ ॥ दसविहे समणधम्मे पन्नत्ते, तं जहा-खंती मुत्ती अजवे मद्दवे लाघवे सच्चे संजमे तवे चियाए बंभचेरवासे । दस चित्तसमाहिहाणा पन्नता, तं जहा-धम्मचिता वा से असमुप्पण्णपुन्वा समुप्पजिजा सव्वं धम्मं जाणित्तए, सुमिणदंसणे वा से असमुप्पण्णपुव्वे समुप्पजिज्जा अहातचं सुमिणं पासित्तए, सण्णिनाणे वा से असमुप्पण्णपुव्वे समुप्पजिजा पुव्वभवे सुमरित्तए, देवदंसणे वा से असमुप्पण्णपुव्वे समुप्पज्जिज्जा दिव्वं देविद्धिं दिव्वं देवजुइं दिव्वं देवाणुभावं पासित्तए, ओहिनाणे वा से असमुप्पण्णपुव्वे समुप्पजिज्जा ओहिणा लोग जाणित्तए, ओहिदसणे वा से असमुप्पण्णपुव्वे समुप्पज्जिज्जा ओहिणा लोगं पासित्तए, मणपज्जवनाणे वा से असमुप्पण्णपुव्वे समुप्पजिजा जाव मणोगए भावे जाणित्तए, केवलनाणे वा से असमुप्पण्णपुव्वे समुप्पजिन्ना केवलं लोग जाणित्तए, केवलदसणे वा से असमुप्पण्णपुव्वे समुप्पजिज्जा केवलं लोयं पासित्तए, केवलिमरणं वा मरिजा सव्वदुक्खप्पहीणाए । मंदरे णं पन्चए मूले दस जोयणसहस्साइं विक्खंभेणं प० । अरिहा णं अरिठ्ठनेमी दस धणूई उद्धं उच्चत्तेणं होत्था । कण्हे णं वासुदेवे दस धणूइं उर्दू उच्चत्तेणं होत्था । रामेणं
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy