SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ सुवागमे ०९] २९९. दो कूडा सरिसणामगा सेसा ते चेव ॥ ९१० ॥ जंवूमंदरउत्तरेणं नीलवंते वासहरपव्वए गंव कूडा प० तं० सिद्धे नीलवन्त विदेहे सीया कित्ती य नारिकंता य, अवरविदेहे रम्मगकूडे उवदंसणे चेव ॥ ९११॥ जंवूमंदरउत्तरेणं एरवए दीहवेयड्ढे नव कूडा प० तं० सिद्धे रयणे खंडग माणी व्यड्ड पुण्ण तिमिसगुहा, एरवए वेसमणे एरवए कूडणामाई ।। ९१२ ।। पासे गं अरहा पुरिसादाणिए वजारसहणारायसंघयणे समचउरंससंठाणसंठिए नव रयणीओ उर्दू उच्चत्तणं होत्था ॥ ९१३ ॥ समणस्स णं भगवओ महावीरस्स तित्थंसि णवहिं जीवेहिं तित्थगरणामगोत्ते कम्मे णिव्वत्तिए तं० सेणिएणं सुपासेणं उदाइणा पोट्टिलेणं अणगारेणं दढाउणा संखेणं सयएणं सुलसाए सावियाए रेवईए ॥ ९१४ ॥ एस णं अज्जो ! कण्हे वासुदेवे, रामे बलदेवे, उदए पेढालपुत्ते, पुट्टिले, सयये गाहावई, दारुए नियंठे, सच्चई नियंठीपुत्ते, सावियबुद्धे अंबडे परिव्वायए, अन्जाविणं सुपासा पासावच्चिजा, आगमेस्साए उस्सप्पिणीए चाउज्जामं धम्म पन्नवइत्ता सिज्झिहिंति जाव अंतं काहिंति ॥९१५॥ एस णं अज्जो ! सेणिए राया भिंभिसारे कालमासे कालं किंचा इमीसे रयणप्पभाए पुढवीए सीमंतए नरए चउरासीइवाससहस्सठियंसि निरयंसि गेरइयत्ताए उववजिहिति से णं तत्थ गेरइए भविस्सइ काले कालोभासे जाव परमकिण्हे वन्नेणं से णं तत्थ वयणं वेदिहिती उजलं जाव दुरहियासं से णं तओ नरयाओ उव्वदे॒त्ता आगमेस्साए उस्सप्पिणीए इहव जंबुद्दीवे दीवे भारहे वासे वेयद्भुगिरिपायमूले पुंडेसु जणवएसु सयदुवारे णयरे संमुइस्स कुलगरस्स भद्दाए भारियाए कुच्छिसि पुमत्ताए पञ्चायाहिइ तए णं सा भद्दा भारिया नवण्ठं मासाणं बहुपडिपुण्णाणं अठ्ठमाण य राइंदियाणं वीइक्वंताणं सुकुमालपाणिपायं अहीणपडिपुन्नपंचिंदियसरीरं लक्खणवंजण० जाव सुरूवं दारगं पयाहिती जं रयणिं च णं से दारए पयाहिती तं रयणि च णं सयदुवारे णयरे सभंतरबाहिरए भारग्गसो य कुंभग्गसो य पउमवासे य रयणवासे य वासे वासिहिति तए णं तस्स दारगस्स अम्मापियरो एकारसमे दिवसे वइक्कते जाव बारसाहे दिवसे अयमेयात्वं गोणं गुणनिप्फण्णं नामधिज काहिंति जम्हा णं अम्हं इमंसि दारगंसि जायंसि समाणंसि सयदुवारे नयरे सन्भितरवाहिरए भारगसो य कुंभग्गसो य पउमवासे य रयणवासे य वासे युढे तं होउ णं अम्हं इमस्स दारगस्स नामधिज महापउमे तए णं तस्स दारगस्स अम्मापियरो नामधिज काहिति महापउमेत्ति, तए णं महापउमं दारगं अम्मापियरो साइरेगं अछवासजायगं जाणित्ता महया रायाभिसेएणं अभिसिंचिहिंति से णं तत्थ राया भविस्सइ महया हिमवंतमहंतमलयमंदररायवनओ जाव रज पसाहेमाणे विहरिस्सइ तए णं तस्स
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy