________________
म०४ उ० ४] सुत्तागमे
२४९ याणं ॥ ४४२ ॥ चत्तारि मेहा प० तं० गजित्ता णाममेगे णो वासित्ता, वासित्ता णाममेगे णो गजित्ता, एगे गजित्तावि वासित्तावि, एगे णो गजित्ता णो वासित्ता, एवामेव चत्तारि पु० प० त० गजित्ता णाममेगे णो वासित्ता ४ । चत्तारि मेहा प० तं. गजित्ता-णाममेगे णो विजुयाइत्ता, विनुयाइत्ता णाममेगे णो गजित्ता ४ । एवामेव चत्तारि पु० प० तं० गज्जित्ता णाममेगे णो विजुयाइत्ता ४ । चत्तारि मेहा प० तं० वासित्ता णाममेगे णो विजुयाइत्ता ४ । एवामेव चत्तारि पु० प० तं० वासित्ता णाममेगे णो विजुयाइत्ता ४ । चत्तारि मेहा प० तं० कालवासी णाममेगे णो अकालवासी, अकालवासी णाममेगे णो कालवासी ४ । एवामेव चत्तारि पुरिसजाया प० त० कालवासी णाममेगे णो अकालवासी ४ । चत्तारि मेहा प० तं० खेत्तवासी णाममेगे णो अखेत्तवासी ४ । एवामेव चत्तारि पु० प० त० खेत्तवासी णाममेगे णो अखेत्तवासी ४। चत्तारि मेहा प० तं० जणइत्ता णाममेगे णो जिम्मवइत्ता, जिम्मवइत्ता णाममेगे णो जणइत्ता ४ । एवामेव चत्तारि अम्मापियरो प० तं० जणइत्ता णाममेगे णो णिम्मवइत्ता ४ । चत्तारि मेहा प० तं० देसवासी णाममेगे णो सव्ववासी ४ । एवामेव चत्तारि रायाणो प० तं० देसाहिवई णाममेगे णो सव्वाहिवई ४ । चत्तारि मेहा प० त० पुक्खलसंवट्टए पजुण्णे जीमूए जिम्हे । पोक्खलसंवट्टए णं महामेहे एगेणं वासेगं दसवाससहस्साई भावेइ, पजण्णे णं महामेहे एगेणं वासेणं दसवाससयाई भावेइ, जीमूए णं महामेहे एगेणं वासेणं दसवासाई भावेइ, जिम्हे णं महामेहे बहुवासेहिं एग वासं भावेइ वा ण भावेइ वा ॥ ४४३ ॥ चत्तारि करंडगा प० तं० सोवागकरंडए वेसियाकरंडए गाहावइकरंडए रायकरंडए, एवामेव चत्तारि आयरिया प०० सोवागकरंडगसमाणे, वेसियाकरंडगसमाणे, गाहावइकरंडगसमाणे, रायकरंडगसमाणे ॥ ४४४ ॥ चत्तारि रुक्खा प० तं० साले णाममेये सालपरियाए साले णाममेगे एरंडपरियाए ४ । एवामेव चत्तारि आयरिया प० तं० साले णाममेगे सालपरियाए साले णाममेगे एरंडपरियाए एरंडे णाममेगे० ४ । चत्तारि रुक्खा प० तं० साले णाममेगे सालपरिवारे ४ । एवामेव चत्तारि आयरिया प० तं० साले णाममेगे सालपरिवारे ४ । गाहा सालदुममज्झगारे जह साले णाम होइ दुमराया, इय सुंदरआयरिए सुंदरसीसे मुणेयव्वे (१) एरंडमज्झगारे जह साले णाम होइ दुमराया, इय सुंदरआयरिए मंगुलसीसे मुणेयव्वे (२) सालदुममज्झयारे एरंडे णाम होइ दुमराया, इय मंगुलआयरिए सुंदरसीसे मुणेयव्वे (३) एरंडमज्झयारे, एरंडे णाम होइ दुमराया, इय मंगुलआयरिए मंगुलसीसे मुणेयव्वे (४) ॥४४५॥ चत्तारि मच्छा प० तं० अणुसोयचारी पडिसोयचारी, अंतचारी