________________
सुत्तागसे
[गणे
दिपुषिणमा य णं अपरिमाणे बिह
२४० चा परिठावेति तत्थ वि य से एगे आसासे प० जत्य वि य णं णागकुमारावाससि चा सुवन्नकुमारावासंसि वा वासं उवेइ तत्य वि य से एगे आसासे प० जत्य वि य णं आवकहाए चिठ्इ जाच आसासे प०, एनामेव समणोवासगस्स चत्तारि आसासा प० त० जत्थ वि य णं सीलव्वयगुगन्वयवेरमणपचक्याणपोसहोववासाइं पडिवजइ तत्थ वि य से एगे आसासे प०, जत्य वि य णं सामाइयं देसाचगासियं सम्ममणुपालेइ तत्थ वि य से एगे आसासे प०, जत्थ वि य णं चाउद्दसमु. ठिपुण्णिमासिणीसु पडिपुण्णं पोसहं सम्मं अणुपालेइ तत्य वि य से एगे आसासे प०, जत्थ वि य णं अपच्छिममारणंतियसंलेहणाजूसणाजूलिए भत्तपाणपडियाइक्खिए पाओवगए कालमणवकंखमाणे विहरइ तत्य वि य से एगे आसासे प० ॥ ३९० ॥ चत्तारि पुरिसजाया प० तं० उदिओदिए णाममेगे, उदियत्थमिए णाममेगे, अत्थमिओदिए णाममेगे, अत्यमियत्यमिए णाममेगे । भरहे राया चाउरंतचक्कवट्टी णं उदिओदिए, वंभदत्ते णं राया चाउरंतचकवट्टी उदियत्थमिए, हरिएसवलेणमणगारे अत्थमिओदिए, काले णं सोयरिए अत्यमियत्यमिए ॥ ३९१॥ चत्तारि जुमा प० तं० कडजुम्मे तेयोए दावरजुम्मे कलिओए, णेरझ्याणं चत्तारि जुमा प० तं० कडजुमे जाव कलिओए, एवमसुरकुमाराणं जाव थणिय कुमाराणं, एवं पुढविकाइयाणं आउतेउवाउवणस्सइवेदियाणं तेइदियाणं चउरिंदियाणं पंचिदियतिरिक्खजोणियाणं मणुस्साणं वाणमंतरजोइसियाणं वेमाणियाणं सन्वेसि जहा नेरइयाणं ॥ ३९२ ॥ चत्तारि सूरा प० तं० खंतिसूरे तवसूरे दाणसूरे जुद्धसूरे, खंतिसूरा अरिहंता तवसूरा अणगारा; दाणसूरे वेसमणे जुद्धसूरे वासुदेवे ॥ ३९३ ।। चत्तारि पुरिसजाया प० तं० उच्चे णासमेगे उच्चच्छंदे उच्चे णाममेगे णीयच्छंदे णीए णासमेगे उच्चच्छंदे णीए णाममेगे णीयच्छंदे ॥ ३९४ ॥ असुरकुमाराणं चत्तारि लेस्सा प० तं० कण्हलेस्सा णीललेस्सा काउलेस्सा तेउलेस्सा, एवं जाव थणियकुमाराणं एवं पुढविकाइयाणं आउवणस्सइकाइयाणं वाणमंतराणं सव्वेसि जहा असुरकुमाराणं ॥ ३९५॥ चत्तारि जाणा प० तं० जुत्ते णाममेगे जुत्ते जुत्ते णाममेगे अजुत्ते अजुत्ते णाममेगे जुत्ते अजुत्ते णाममेगे अजुत्ते, एवामेव चत्तारि पुरिसजाया प० तं० जुत्ते णाममेगे जुत्ते ४ । चत्तारि जाणा प० तं० जुत्ते णाममेगे जुत्तपरिणए, जुत्ते णाममेगे अजुत्तपरिणए ४ । एवामेव चत्तारि पुरिसजाया प० त० जुत्ते णाममेगे जुत्तपरिणए ४ । चत्तारि जाणा प० तं० जुत्ते णाममेगे जुत्तरूवे जुत्ते णाममेगे अजुत्तत्त्वे ४ । एवामेव चत्तारि पुरिसजाया प० त० जुत्ते णाममेगे जुत्तरूवे ४ । चत्तारि जाणा प० तं० जुत्ते णाममेगे जुत्तसोभे ४ । एवामेव चत्तारि पुरिसजाया