SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ म०४ उ० २] सुत्तागमे चत्तारि सागरोवमकोडाकोडीओ कालो भविस्सइ, जंबुद्दीवे दीवे देवकुरुउत्तरकुरुवजाओ चत्तारि अकम्मभूमीओ प० तं० हेमवए एरण्णवए हरिवासे रम्मगवासे, चत्तारि वट्टवेयड्पव्वया प० त० सद्दावई वियडावई गंधावई मालवंतपरियाए । तत्य णं चत्तारि देवा महिड्डिया जाव पलिओवमठिइया परिवसंति तं० साई पभासे अरुणे पउमे, जंबुद्दीवे दीवे महाविदेहेवासे चउबिहे प० तं० पुव्वविदेहे, अवरविदेहे, देवकुरा, उत्तरकुरा, सववि णं णिसढणीलवंतवासहरपव्वया चत्तारि जोयणसयाई उ8 उच्चत्तेणं, चत्तारि गाउयसयाई उव्वेहेणं प० । जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमेणं सीआए महाणईए उत्तरकूले चत्तारि वक्खारपव्वया प० तं० चित्तकूडे पम्हकूडे णलिणकूडे एगसेले, जंवूमंदरपुरथिमेणं सीआए महाणईए दाहिणकूले चत्तारि वक्खारपव्वया प० तं० तिकूडे वेसमणकूडे अंजणे मायंजणे, जंवूमंदरस्स पञ्चत्थिमेणं सीओआए महाणईए दाहिणकूले चत्तारि वक्खारपव्वया प० तं० अंकावई पम्हावई आसीविसे सुहावहे । जंवूमंदरस्स पञ्चत्थिमेणं सीओआए महाणईए उत्तरकूले चत्तारि वक्खारपव्वया प० तं० चंदपव्वए सूरपव्वए देवपव्वए णागपव्वए, जंबुद्दीवे दीवे मंदरस्स पव्वयस्स चउसु विदिसासु चत्तारि वक्खारपव्वया प० तं० सोमणसे विजुप्पभे गंधमायणे मालवंते, जंबुद्दीवे दीवे महाविदेहे वासे जहण्णपए चत्तारि अरिहंता, चत्तारि चक्कवट्टी, चत्तारि बलदेवा, चत्तारि वासुदेवा, उप्पजिसु वा उप्पज्जति वा उप्पजिस्संति वा, जंबुद्दीवे दीवे मंदरे पव्वए चत्तारि वणा प० तं० भद्दसालवणे, णंदणवणे, सोमणसवणे, पंडगवणे, जंबूमंदरपव्वयपंडगवणे चत्तारि अभिसेगसिलाओ प० तं० पंड्डुकंबलसिला, अतिपंडुकंबलसिला, रत्तकंवलसिला, अइरत्तकंवलसिला, मंदरचूलिया णं उवरिं चनारि जोयणाई विक्खंभेणं पण्णत्ता, एवं धायइखंडदीवपुरच्छिमद्धति कालं आइं करित्ता जाव मंदरचूलियत्ति। एवं जाव पुक्खरवरदीवपञ्चत्थिमद्धे जाव मंदरचूलियत्ति, जंवूदीवगआवस्सगं तु कालाओ चूलिया जाव धायइखंडे पुक्खरवरे य पुव्वावरे पासे । जंवूदीवस्स णं दीवस्स चत्तारि दारा प० तं० विजये वेजयंते जयते अपराजिए, ते णं दारा चत्तारि जोयणाई विक्खंभेणं तावइयं चेव पवेसेणं प० तत्थ ण चत्तारि देवा महिद्भिया जाव पलिओवमठिइया परिवसंति तं० विजए वेजयते जयंते अपराजिए ॥ ३७४ ॥ जवुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं चुल्लाहमवतस्स वासहरपन्चयस्स चउसु विदिसासु लवणसमुद्द तिण्णि तिण्णि जोयणसयाई ओगाहेत्ता एत्थणं चत्तारि अंतरदीवा प० तं० एगरूयदीवे ओभासिअदीवे वेसाणियदीवे णंगोलियदीवे, तेसु णं दीवेसु चउन्विहा मणुस्सा परिवसंति, एगरूया
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy