SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ अ० ४ उ० १] सुत्त गमे २२७ रन्नो मज्झिमपरिसाए देवीगं चनारि पलिओवमाइं ठिई प० ॥ ३२३ ॥ चउविहे संसारे दव्वसंसारे खेत्तसंसारे कालसंसारे भावसंसारे ॥ ३२४ ॥ चउविहे दिठिवाए प० तं० परिकम्मं सुत्ताइं पुव्वगए अणुजोगे ॥ ३२५ ॥ चउविहे पायच्छित्ते, णाणपायच्छित्ते दसणपायच्छित्ते चरित्तपायच्छित्ते वियत्तकिच्चपायच्छित्ते, च उव्विहे पायच्छित्ते, पडिसेवणापायच्छित्ते संजोयणापायच्छित्ते, आरोवणापायच्छित्ते, पलिउंचगापायच्छित्ते ॥३२६॥ चउबिहे क ले पमाणकाले अहाउयणिव्वत्तिकाले मरणकाले अद्धाकाले ॥ ३२७ ॥ चउविहे पोग्गलपरिणामे, वण्णपरि णामे गंधपरिणामे रसपरिगामे फासपरिणामे ॥ ३२८ ॥ भरहेरवएसु णं वासेसु पुरिमपच्छिमवजा मज्झिमगा बावीसं अरहंता भगवंता चाउज्जामं धम्मं पन्नविति तं० सव्वाओ पाणाइवायाओ वेरमणं, एवं मुसावायाओ, अदिन्नादाणाओ, सव्वाओ बहिद्धादाणाओ वेरमगं । सव्वेसु णं महाविदेहेसु अरहंता भगवंता चाउजामं धम्म पन्नवयंति तं० सव्वाओ पाणाइवायाओ वेरमणं जाव सव्वाओ वहिद्धादाणाओ वेरमगं ॥३२९॥ चत्तारि दुग्गईओ प० तं० णेरइयदुग्गई, तिरिक्खजोणियदुग्गई, मणुस्मदुग्गई, देवदुग्गई, चत्तारि सोग्गई प० तं० सिद्धसोग्गई, देवसोग्गई, मणुयसोगई, सुकुले पञ्चायाई, चत्तारि दुग्गया प० तं० रइयदु० जाव देवदुग्गया, चत्तारि सुगया प० तं० सिद्धगया जाव सुकुलपच्चायाया ॥ ३३० ॥ पढमसमयजिणस्स णं चत्तारि कम्मंसा खीणा भवंति तं० णाणावरणिजं, दरिसणावरणिज्ज, मोहणिजं, अंतराइयं । उप्पन्नणाणदंसणधरेणं अरहा जिणे केवली चत्तारि कम्मंसे वेदेति तं० वेयणिज्ज आउयं णामं गोयं । पढमसमयसिद्धस्स णं चत्तारि कम्मंसा जुगवं खिजति तं० वेयणिज्ज आउयं णामं गोयं ॥ ३३१॥ चउहि ठाणेहिं हालुप्पत्ती सिया तं० पासेत्ता भासेत्ता सुणेत्ता संभरेत्ता ॥ ३३२ ॥ चउव्विहे अंतरे प० तं० कळूतरे पम्हंतरे लोहतरे पत्थरंतरे । एवामेव इत्थीए वा पुरिसस्स वा, चउन्विहे अंतरे प० त० कठ्तरसमाणे, पम्हंतरसमाणे, लोहतरसमाणे, पत्थरंतरसमाणे ॥ ३३३ ॥ चत्तारि भयगा प० तं० दिवसभयए जत्ताभयए उच्चत्तभयए कब्बालभयए ॥ ३३४ ॥ चत्तारि पुरिसजाया प० त० संपागडपडिसेवी णाममेगे णो पच्छण्णपडिसेवी, पच्छण्णपडिसेवी णाममेगे णो संपागडपडिसेवी, एगे संपागडपडिसेवीवि पच्छण्णपडिसेवीवि, एगे णो संपागडपडिसेवी णो पच्छण्णपडिसेवी ॥ ३३५ ॥ चमरस्स णं असुरिंदस्स असुरकुमाररण्णो सोमस्स महारग्णो चत्तारि अग्गमहिसीओ प० तं० कणगा कणगलया चित्तगुत्ता वसुंधरा, एवं जमस्स वरूणस्म वेसमणस्स, वलिस्स णं वइरोयणिंदस्स वइरोयणरण्णो, सोमस्स महारण्णो चत्तारि अग्गमहिसीओ प० तं० मित्तगा सुभदा विजया असणी, एवं जमस्स वेस
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy