SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ [ ठाणे २२६ सुत्तागमे दु० एवं पंचिदियाणं जाव वेमाणियाणं ॥ ३१७ ॥ चत्तारि पुरिसजाया प० तं० आवायभद्दए णाममेगे णो संवासभद्दए, संवासभद्दए णाममेगे णो आवायभद्दए, एगे . आवायभद्दएवि संवासभद्दएवि, एगे णो आवायभद्दए णो संवासभद्दए, चत्तारि पुरिसजाया प० तं० अप्पगो णाममेगे वजं पासइ णो परस्स, परस्स णाममेगे वजं पासइ ४ । चत्तारि पुरिसजाया प०० अप्पगो णाममेगे वजं उदीरेति णो परस्स ४ । चत्तारि पुरिसजाया प० तं० अप्पगो णाममेगे वजं उवसामेइ णो परस्स ४ । चत्तारि पुरिसजाया पतं० अब्भुठेइ णाममेगे णो अब्भुठ्ठावेइ ४ । एवं वंदइ णाममेगे णो वंदावेइ ४ । एवं सकारेइ, सम्माणेइ ४ । पूएइ वाएइ पडिपुच्छइ पुच्छइ वागरेइ ४ । चत्तारि पुरिसजाया प० तं० सुत्तधरे णाममेगे णो अत्यधरे, अत्यधरे णाममेगे णो सुत्तधरे, एगे सुत्तधरेवि अत्थधरेवि, एगे गो सुत्तधरे णो अत्थधरे ॥ ३१८ ॥ चमरस्स णं असुरिदस्स असुरकुमाररन्नो चत्तारि लोगपाला प० तं० सोमे जमे वरुणे वेसमणे; एवं बलिस्सवि सोमे जमे वेसमणे वरुणे, धरणस्स कालवाले कोलवाले सेलवाले संखवाले। एवं भूतागंदस्स कालवाले कोलवाले संखवाले सेलवाले, वेणुदेवस्स चित्ते विचित्ते चित्तपक्खे विचित्तपक्खे, वेणुदालिस्स चित्ते विचित्ते विचित्तपक्खे चित्तपक्खे। हरिकंतस्स पभे सुप्पसे पभकंते सुप्पभकते; हरिसहस्स पभे सुप्पमे सुप्पभकते पभकंते; अग्गिसिहस्स तेऊ तेउसिहे तेउकंते तेउप्पभे, अग्गिमाणवस्स तेऊ तेउसिहे तेउप्पभे तेउकंते, पुन्नस्स रुए रुयंसे ख्यकंते स्यप्पभे, विसिठुस्स रुए रुयंसे रुयप्पभे रुयकते । जलकंतस्स जले जलरए जलकंते जलप्पभे । जलप्पभस्स जले जलरए जलप्पभे जलकंते । अमियगइस्स तुरियगई खिप्पगई सीहगई सीहविक्कमगई, अमियवाहणस्स तुरियगई खिप्पगई सीहविक्कमगई सीहगईं; वेलवस्स काले महाकाले अंजणे रिटे । पभंजणस्स काले महाकाले रिटे अंजणे । घोसस्स आवत्त वियावत्ते णंदियावत्त महाणंदियावत्ते । महाघोसस्स आवत्ते वियावत्त महाणंदियावत्ते णंदियावत्ते, सक्करस सोमे जमे वरुणे वेसमणे । ईसाणस्स सोमे जमें वेसमणे वरुणे, एवं एगंतरिया जाव अच्चुयस्स ॥ ३१९ ॥ चउन्विहा वाउकुमारा प० तं० काले महाकाले लंबे पभंजणे, चउव्विहा देवा प० तं० भवणवासा वाणमंतरा जोइसिया विमाणवासी ॥ ३२० ॥ चउव्विहे पमाणे प० तं० दव्वप्पमाणे खेत्तप्पमाणे कालप्पमाणे भावप्पमाणे ॥ ३२१ ॥ चत्तारि दिसाकुमारिमहत्तार याओ प० तं० रूवा रूवंसा सुरूवा रूवावई । चत्तारि विजुकुमारिमहत्तरियाओ प. तं० चित्ता चित्तकणगा सेयंसा सोयामणी ॥ ३२२ ॥ सक्कस्स णं देविदस्स देवरन्ना मज्झिमपरिसाए देवाणं चत्तारि पलिओवमाई ठिई प०; ईसाणस्स णं देविदस्स देव
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy