SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ २१६ सुत्तागमे [ठाणे तं० मणपओगकिरिया वइपओगकिरिया कायपओगकिरिया, समुदाणकिरिया तिविहा प० तं० अणंतरसमुदाणकिरिया, परंपरसमुदाणकिरिया तदुभयसमुदाणकिरिया, अण्णाणकिरिया तिविहा स० तं० मइअण्णाणकिरिया, सुयअण्णाणकिरिया, विभंगअण्णाणकिरिया, अविणए तिविहे प० तं० देसच्चाई, णिरालंवणया, णाणापेजदोसे, अण्णाणे तिविहे प० तं० देसअण्णाणे, सव्वअण्णाणे, भावअण्णाणे ॥ २४९ ।। तिविहे धम्मे प० तं० सुयधम्मे, चरित्तधम्मे, अस्थिकायधम्मे, तिविहे उवकमे प० तं० धम्मिए उवक्कमे, अहम्मिए उवक्कमे, धम्मियाधम्मिए उवक्कमे, अहवा तिविहे उवकमे प० तं० आओवक्कमे, परोवकमे, तदुभयोवकमे, एवं वयावच्चे, अणुग्गहे, अणुसिठि, उवालंभं, एवमिकेके तिन्नि २ आलावगा जहेव उवक्कमे ॥ २५० ॥ तिविहा कहा प० तं० अत्थकहा, धम्मकहा, कामकहा, तिविहे विणिच्छए प० तं० अत्थविणिच्छए धम्मविणिच्छए कामविणिच्छए ॥ २५१ ॥ तहात्वं णं भंते समणं वा णिग्गंथं वा सेवमाणस्स किं फला सेवणया ? संवणफला, से णं भंते सवणे किं फले ? णाणफले, से णं भंते णाणे किं फले ? विण्णाण फले, एवमेएणं अभिलावेणं इमा गाहा अणुगंतव्वा-“सवणे णाणे य विण्णाणे, पञ्चक्खाणे य संजमे । अणम्हए तवे चेव, बोदाणे अकिरिय णिव्वाणे (१) जाव से णं भंते अकिरिया किं फला ? णिव्वाणफला, से णं भंते णिव्वाणे किं फले ? सिद्धिगइगमणपजवसाणंफले पण्णत्ते समणाउसो ! ॥ २५२ ॥ तइओद्देलो लमत्तो॥ ___ पडिमापडिवण्णस्स णं अणगारस्स कप्पंति तओ उवस्सया पडिलेहित्तए तं० अहे आगमणगिहंसि वा, अहे वियडगिहंसि वा, अहे रुक्खमूलगिहंसि वा, एवमणुन्नवेत्तए, उवाइणित्तए, पडिमापडिवन्नस्स णं अणगारस्स कप्पंति तओ संथारगा पडिलेहित्तए तं० पुढवीसिला, कठुसिला, अहासंथडमेव, एवमणुन्नवित्तए उवाइणित्तए ॥ २५३ ॥ तिविहे काले प० तं० तीए पडुप्पन्ने अणागए, तिविहे समए प. तं. तीए, पडुप्पन्ने, अणागए, एवं आवलिया, आणापाणू , थोवे लवे मुहुत्ते अहारत्ते, जावं वाससयसहस्से पुव्वंगे, पुत्वे, जाव ओसप्पिणी, तिविहे पोग्गलपरियट्ट प० तं० तीते पडुप्पन्ने अणागए ॥ २५४ ॥ तिविहे वयणे प० तं०-एगवयणे, दुवयणे, बहुवयणे, अहवा तिविहे वयणे प० त०' इत्थिवयंणे, पुंवयणे, णपुंसगवयणे, अहवा तिविहे वयणे प० त० तीतवयणे, पड्डुप्पण्णवयणे, अणागयवयण ॥ २५५ ॥ तिविहा पन्नवणा तं० णाणपण्णवणा, दसणपण्णवणा, चरित्तपण्णवणा, तिविहे सम्मे प० त० णाणसम्मे, दंसणसम्मे, चरित्तसम्मे ॥ २५६ ॥ तिविहे उवघाए प० तं० उग्गमोवघाए, उप्पायणोवघाए, एसणोवघाए, एवं विसोही
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy