SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ भ० ३ उ० १] सुत्तागमे २०३ एगा विउव्वणा बाहिरव्अंतरए पोग्गले परियाइत्तावि अपरियाइत्तावि एगा विउव्वणा ॥ १६४ ॥ तिविहा नेरइया प० तं० कतिसंचिया, अकतिसंचिया अवत्तव्वगसंचिया एवमे गिंदियवज्जा जाव वेमाणिया ॥ १६५ ॥ तिविहा परियारणा प० तं० एगे देवे अन्ने देवे अन्नेसिं देवाणं देवीओ य अभिजुंजिय २ परियारेइ, अप्पणिजिआओ देवीओ अभिजुंजिय २ परियारेइ अप्पाणमेव अप्पणा विउव्विय २ परियारेइ एगे देवे णो अन्नेदेवे णो अन्नेसिं देवाणं देवीओ अभिजुंजिय २ परियारेइ अप्पणिजि - आओ देवीओ अभिजुंजिय २ परियारेइ अप्पाणमेव अप्पणा विउव्विय २ परियारेइ । एगे देवे णो अन्नेदेवे णो अन्नेसिं देवाणं देवीओ अभिजुंजिय २ परियारेइ, गो अप्पणिज्जियाओ देवीओ अभिजुंजिय २ परियारेइ अप्पाणमेव अप्पाणं विउव्विय २ परियारेइ ॥ १६६ ॥ तिविहे मेहुणे प० तं० दिव्वे माणुस्सए तिरिक्खजोणिए, तओ मेहुणं गच्छंति तं देवा मणुस्सा तिरिक्खजोणिया, तओ मेहुणं सेवंति तं० इत्थी पुरिसा णपुंसगा ॥ १६७ ॥ तिविहे जोगे प० तं० मणजोगे वयजोगे कायजोगे, एवं णेरइयाणं विगलिंदियवज्जाणं जाव वेमाणियाणं, तिविहे पओगे प० तं० मणपओगे, वयपओगे, कायपओगे; जहा जोगो विगलिंदियवज्जाणं जाव वेमाणि - याणं तहा पओगेवि । तिविहे करणे प० तं० मणकरणे, वयकरणे, कायकरणे, एवं रइयाणं विगलिंदियवजाणं जाव वैमाणियाणं । तिविहे करणे पन्नत्ते तं० आरंभकरणे, संरंभकरणे समारंभकरणे, णिरंतरं जाव वेमाणियाणं ॥ १६८ ॥ तिहिं ठाणेहिं जीवा अप्पाउअत्ताए कम्मं पगरेंति तं० पाणे अइवाइत्ता भवइ, मुसंवइत्ता भवइ, तहारूवं समणं वा, णिग्गंथं वा, अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभित्ता भवइ, इच्चेएहिं तिहिं ठाणेहिं जीवा अप्पाउअत्ताए कम्मं पगरेंति । तिहिं ठाणेहिं जीवा दीहाउअत्ताए कम्मं पगर्रेति तंजहा - णो पाणे अइवाइत्ता भवइ, णो मुसं वइत्ता भवइ, तहारूवं णं समणं णिग्गंथं वा फासुएसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेत्ता भवइ । इच्चेएहिं तिहिं ठाणेहिं जीवा दीहाउअत्ताए कम्मं पगति ॥ १६९ ॥ तिहिं ठाणेहिं जीवा असुभदीहाउअत्ताए कम्मं पगरेंति तं॰ पाणे अइवाइत्ता भवइ, मुसं वइत्ता भवइ, तहारूवं समणं णिग्गंथं वा हीलेत्ता निंदेत्ता खिसेत्ता गरिहित्ता अवमाणित्ता अन्नयरेणं अमणुन्नेणं अपीइकारएणं असणपाणखाइमसाइमेणं वा पडिला भेत्ता भवइ, इचेएहिं तिहि ठाणेहिं जीवा असुभदीहाउअत्ताए कम्मं पगरेंति, तिहिं ठाणेहिं जीवा सुभदीहाउअत्ताए कम्मं पगरेंति, तंजा - णो पाणे अइवाइत्ता भवइ, णो मुखं वइत्ता भवइ, तहारूवं समणं वा णिग्गंथं वा वंदित्ता नर्मसित्ता सक्कारेत्ता सम्माणेत्ता कल्लाणं मंगलं देवयं चेइयं पज्जुवासेत्ता I
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy