SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ म. २ उ० ३] सुत्तागमे १९३ प० तं० तवायारे चेव, वीरियायारे चेव ॥ १२० ॥ दो पडिमाओ प० तं० समाहिपडिमा चेव, उवहाणपडिमा चेव, दो पडिमाओ प० तं० विवेगपडिमा चेव, विउसग्गपडिमा चेव, दोपडिमाओ प०० भद्दा चेव, सुभद्दा चेव, दो पडिमाओ प०तं० महाभद्दा चेव सव्वतोभद्दा चेव, दो पडिमाओ प० तं० खुड्डिया चेव मोयपडिमा महल्लिया चेव मोयपडिमा, दोपडिमाओ प० तं० जवमज्झे चेव चंदपडिमा वइरमज्झे चेव चंदपडिमा ॥ १२१ ॥ दुविहे सामाइए प० तं० आगारसामाइए चेव, अणगारसामाइए चेव ॥ १२२ ॥ दोहं उववाए प० तं० देवाणं चेव, नेरइयाणं चेव, दोण्हं उव्वट्टणा प० तं० नेरइयाणं चेव, भवणवासीणं चेव, दोण्हं चयणे प० तं० जोइसियाणं चेव, वेमाणियाणं चेव, दोण्हं गन्भवती प० तं० मणुस्साणं चेव, पंचिंदियतिरिक्खजोणियाणं चेव । दोण्हं गन्भत्थाणं आहारे प० तं० मणुस्साणं चेव पंचिंदियतिरिक्खजोणियाणं चेव दोण्हं गव्भत्थाणं वुड्डी प० तं० मणुस्साणं चेव पंचिंदियतिरिक्खजोणियाणं चेव, एवं निव्वुड्डी विगुव्वणा गइपरियाए समुग्धाए कालसंजोगे आयाइ मरणे, दोण्हं छविपव्वा प० तं० मणुस्साणं चेव पंचिंदियतिरिक्खजोणियाणं चेव, दो सुक्कसोणिअसंभवा, प० तं० मणुस्सा चेव पंचिंदियतिरिक्खजोणिया चेव, दुविहा ठिई, कायट्टिई चेव, भवठिई चेव, दोण्हं कायछिई, मणुस्साणं चेव पंचिंदियतिरिक्खजोणियाणं चेव, दोण्हं भवट्ठिई, देवाणं चेव णेरइयाणं चेव, दुविहे आउए, अद्धाउए चेव, भवाउए चेव, दोण्हं अद्धाउए, मणुस्साणं चेव पंचिंदियतिरिक्खजोणियाणं चेव, दोण्हं भवाउए देवाणं चेव, णेरइयाणं चेव, दुविहे कम्मे, पएसकम्मे चेव, अणुभावकम्मे चेव, दो अहाउयं पालेंति, देवच्चेव णेरइयच्चेव, दोण्हं आउयसंवट्टए प० तं० मणुस्साण चेव पंचिंदियतिरिक्खजोणियाण चेव ॥ १२३ ॥ जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरदाहिणेणं दोवासा वहुसमउल्ला अविसेसमणाणत्ता अन्नमण्णं णाइवर्ति, आयामविक्खंभसंठाणपरिणाहेणं, तंजहा-भरहे चेव, एरवए चेव, एवमेएणं अहिलावणं नेयव्वं, हेमवए चेव हेरण्णवए चेव, हरिवरिसे चेव, रम्मयवरिसे चेव ॥ १२४ ॥ जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरच्छिमपञ्चत्थिमेणं दो खित्ता, वहुसमउल्ला अविसेस जाव पुव्वविदेहे चेव अवरविदेहे चेव ॥१२५॥ जंवूमंदरस्स पव्वयस्स उत्तरदाहिणेणं दोकुराओ, वहुसमउल्लाओ अविसेसा जाव देवकुरा चेव उत्तरकुरा चेव, तत्थ णं दो महइ महालया महादुमा, वहुसमउल्ला, अविसेसमणाणत्ता अन्नमन्नं णाइवदृति, आयामविक्खंभुच्चत्तोव्वेहसंठाणपरिणाहेण तजहा कूडसामली चेव, जंवू चेव सुदंसणा, तत्थणं दो देवा महिदिया जाव महासोक्खा,
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy