SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ भ०२ उ०१] सुत्तागमे १८५ वग्गणा, एवं जाव वेमाणियाणं, जस्स जइ लेस्साओ, एए अठ्ठ चउवीसदंडया ॥७२॥ एगा तित्यसिद्धाणं वग्गणा, एगा अतित्यसिद्धाणं वग्गणा, एवं जाव एगा एगसिद्धाणं वग्गणा, एगा अणेगसिद्धाणं वग्गणा, एगा पढमसमयसिद्धाणं वग्गणा, एवं जाव अगंतसमयसिद्धाणं वग्गणा ॥ ७३ ॥ एगा परमाणुपोग्गलाणं वग्गणा, एवं जाव एगा अणंतपएसियागं खंधाणं पोग्गलाणं वग्गणा, एगा एगपएसोगाढाणं पोग्गलाणं वगणा, जाव एगा असंखेजपएसोगाढाणं पोग्गलाणं वग्गणा, एगा एगसमयठिइयाणं पोग्गलाणं वग्गणा, जाव असंखेज्जसमयठिझ्याणं पोग्गलाणं वग्गणा, एगा एगगुणकालयागं पोग्गलाणं वग्गणा, जाव एगा असंखेज एगा अगंतगुणकालयाणं पोग्गलाणं वग्गणा, एवं वण्णगंधरसफासा भाणियव्वा जाव एगा अणंतगुणलुक्खाणं पोग्गलाणं वग्गणा, एगा जहन्नपएसियाणं खंधाणं वग्गणा, एगा उक्कोसपएसियाणं खंधाणं वग्गणा, एगा अजहन्नुक्कोसपएसियाणं खंधाणं वग्गणा, एवं जहन्नोगाहणगाणं, उकोसोगाहणगाणं, अजहन्नुक्कोसोगाहणगाणं, जहन्नठिइयाणं, उक्कोसठिझ्याणं, अजहन्नकोराठिझ्याणं, जहन्नगुणकालगाणं, उक्कोसगुणकालगाणं, अजहन्नुक्कोसगुणकालगाणं, एवं वण्णगंधरसफासाणं वग्गणा भाणियव्वा, जाव एगा अजहन्नकोसगुणलुक्खाणं पोग्गलाणं वग्गणा ॥ ७४ ॥ एगे, जंबुद्दीवे २ सव्वदीवसमुद्दाणं जाव अद्धंगुलगं च किंचि विसेसाहिए परिक्खेवेणं ॥ ७५ ॥ एगे समणे भगवं महावीरे इमीसे ओसप्पिणीए चउवीसाए तित्थगराणं चरमतित्थयरे सिद्ध बुद्धे मुत्ते जाव सव्वदुक्खप्पहीणे ॥ ७६ ॥ अणुत्तरोववाइयाणं देवाणं एगा रयणी उर्दू उच्चत्तेणं पन्नत्ता ॥ ७७ ॥ अद्दानक्खत्ते एगतारे पन्नत्ते, चित्तानक्खत्ते एगतारे पन्नत्ते, साईनक्खत्ते एगतारे पन्नत्ते ॥ ७८ ॥ एगपएसोगाढा पोग्गला अणंता पन्नत्ता, एवमेगसमयठिझ्या, एगगुणकालगा पोग्गला अणंता पन्नत्ता, जाव एगगुणलुक्खा पोग्गला अणंता पन्नत्ता ॥ ७९ ॥ पढमं ठाणं समत्तं ॥ जदत्थि णं लोए तं सव्वं दुपडोआरं, तंजहा-जीवा चेव अजीवा चेव, तसे चेव थावरे चेव, सजोणिया चेव अजोणिया चेव, साउया चेव अणाउया चेव, सइंदिया चेव अणिदिया चेव, सवेयगा चेव अवेयगा चेव, सरूवि चेव अरूवि चेव, सपोगला चेव अपोग्गला चेव, संसारसमावन्नगा चेव असंसारसमावन्नगा चेव, सासया चेव असासया चेव, आगासे चेव नो आगासे चेव, धम्मे चेव अधम्मे चेव, वंधे चेव मोक्खे चेव, पुण्णे चेव पावे चेव, आसवे चेव संवरे चेव, वेयणा चेव, णिजरा चेव ॥ ८० ॥ दो किरियाओ प० तंजहा-जीवकिरिया चेव अजीवकिरिया चेव, जीवकिरिया दुविहा पन्नत्ता, तंजहा-सम्मत्तकिरिया चेव मिच्छत्त
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy