SearchBrowseAboutContactDonate
Page Preview
Page 1252
Loading...
Download File
Download File
Page Text
________________ १२०० सुत्तागमे [पण्हावागरणं आसवदारा य संवरदारा य, पढमस्स णं भंते ! नुयक्खंधस्स समणेणं जाव संपत्तेणं कइ अज्झयणा पण्णत्ता? जम्बू ! पढमस्स णं मुयक्खंधस्स समणेणं जाव संपत्तण पंच अज्झयणा पण्णत्ता, दोबस्स णं भंते !० एवं चेव, एएसि णं भंते ! अण्हयसंवराणं समणेणं जाव संपत्तेणं के अढे पण्णत्ते ?, तवे णं अज्जमुहम्मे धेरे जंबूनामेणं अणगारेणं एवं वुत्ते समाणे जं० अणगारं एवं क्यासी-) जंवू ! इणमो अण्हयसंवरविणिच्छयं पवयणस्स निस्संदं । वोच्छामि णिच्छयत्यं सुहासियत्यं महेसीहिं ॥ १ ॥ पंचविहो पण्णत्तो जिणे हिं]हिँ इह अण्हओ अगादीओ। हिंसामोसमदत्तं अव्बंभपरिग्गहं चेव ॥ २ ॥ जारिसओ जनामा जह य कओ जारिसं फलं देति । जेविय करेंति पावा पा(णि)णवहं तं निसामेह ॥३॥ पाणवहो नाम एस निचं जिणेहिं भणिओ-पावो चंडो रुद्दो खुद्दो साहसिओ अणारिओ णिग्घिणो णिस्संसो महन्भओ पइभओ १० अतिभओ बीहणओ तासणओ अणजो उव्वेयणओ य णिरवयक्खो णिद्धम्मो णिप्पिवासो णिकलुणो णि-रयवासगमणनिधणो २० मोहमहन्भयपयट्टओ मरणावेमणस्सो २२ ॥ पढमं अधम्मदारं ॥ १ ॥ तस्स य नामाणि इमाणि गोण्णाणि होति तीसं, तंजहा-पाणवहो १ उम्मूलणा सरीराओ २ अवीसंभो ३ हिंसविहिंसा ४ तहा अकिञ्चं च ५ घायणा ६ मारणा य ७ वहणा ८ उद्दवणा ९ तिवायणा य १० आरंभसमारंभो ११ आउयकम्मस्सुबहवो भेयणिवणगालणा य संवट्टगसंखेवो १२ मञ्चू १३ असंजमो १४ कडगमद्दणं १५ वोरमणं १६ परभवसंकामकारओ १७ दुग्गतिप्पवाओ १८ पावकोवो य १९ पावलोभो २० छविच्छेओ २१ जीवियंतकरणो २२ भयंकरो २३ अणकरो य २४ वजो २५ परितावणअण्हओ २६ विणासो २७ निजवणा २८ लुंपणा २९ गुणाणं विराहणत्ति ३० विय तस्स एवमादीणि णामधेजाणि हॉति तीसं पाणवहस्स कलुसस्स कडुयफलदेसगाई॥२॥ तं च पुण करेंति केई पावा अ(स)संजया अविरया अणिहुयपरिणामदुप्पयोगी पाणवहं भयंकर बहुविहं बहुप्पगारं परदुक्खुप्पायणप्पसत्ता इमेहिं तसथावरेहिं जीवेहिं पडिणिविट्ठा, किं ते ?, पाठीणतिमितिमिगिलअणेगझसविविहजातिमंदुकदुविहकच्छभणकमगरदुविहगाहादिलिवेढयमंदुयसीमागारपुलुयसुंसुमारवहुप्पगारजलयरविहाणाकते य एवमादी, कुरंगरुरुसरभचमरसंवर(ह)उरव्भससयपसयगोणरोहियहयगयखरकरभखग्गवानरगवयविगसियालकोलमज्जारकोलसुण(का)कसिरियंदलगावत्तकोतियगोकपणमियमहिसविग्धछगलदीवि(य)यासाणतरच्छअच्छ(क)मल्लसलसीहचिहलचउप्पयविहाणाकए य एवमा(यी)दी, अयगरगोणसवराहिमउलिका(ओ)उदरदमपुप्फयासालियमहोरगोरगविहाणककए य एवमादी, छीरलसरंवसेहसेल्गगोधुंदोदरण
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy