SearchBrowseAboutContactDonate
Page Preview
Page 1251
Loading...
Download File
Download File
Page Text
________________ णमोऽत्यु णं समणस्स भगवओ णायपुत्तमहावीरस्स सुत्तागमे तत्थ णं पण्हावागरणं नमो अरिहंताणं नमो सिद्धाणं नमो आयरियाणं नमो उवज्झायाण नमो लोए सव्वसाहणं । (तेणं कालेणं तेणं समएणं चंपा-नाम नगरी होत्था, पुण्गभद्दे उजाणे असोगवरपायवे पुढविसिलापट्टए, तत्थ णं चंपाए नयरीए कोणिए नाम राया होत्था, धारिणी देवी, तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स अंतेवासी अजसुहम्मे नाम थेरे जाइसंपन्ने कुलसंपन्ने बलसंपन्ने रूवसंपन्ने विणयसंपन्ने नाणसंपन्ने दसणसंपन्ने चरित्तसंपन्ने लज्जासंपन्ने लाघवसंपन्ने ओयंसी तेयंसी वचंसी जसंसी जियकोहे जियमाणे जियमाए जियलोभे जियनिद्दे जियइंदिए जियपरीसहे जीवियासमरणभयविप्पमुक्ने तवप्पहाणे गुणप्पहाणे मुत्तिप्पहाणे विनापहाणे मंतप्पहाणे वंभप्पहाणे वयप्पहाणे नयप्पहाणे नियमप्पहाणे सञ्चप्पहाणे सोयप्पहाणे नाणप्पहाणे दंसणप्पहाणे चरित्तप्पहाणे चोदसपुन्वी चउनाणोवगए पंचहिं अणगारसएहिं सद्धिं संपरिचुडे पुव्वाणुपुद्धि चरमाणे गामाणुगामं दूइज्जमाणे जेणेव चंपा न(ग)यरी तेणेव उवागच्छइ जाव अहापडिरूवं उग्गहं उरिगण्हित्ता संजमेणं तवसा अपपाणं भावेमाणे विहरति । तेणं कालेणं तेणं समएणं अन्नसुहम्मस्स अंतेवासी अजजंवू नाम अणगारे कासवगोत्तेणं सत्तुस्सेहे जाव संखित्तविपुलतेयलेस्से अजसुहम्मस्स थेरस्स अदूरसामन्ते उर्दूजाणू जाव संजमेणं तवसा अप्पाणं भावमाणे विहरइ । तए णं से अजजंबू जायसवे जायसंसए जायकोउहल्ले उप्पन्नस (द्धे)ड्ढे ३ संजायस-ड्ढे ३ समुप्पन्नस-ढे ३ उठाए उठेइ २ त्ता जेणेव अजसुहम्मे थेरे तेणेव उवागच्छइ २ ता अजसुह(मे)मं थे(रे)रं तिक्खुत्तो आयाहिणपयाहिगं करेइ २ त्ता वंदइ नमसइ वं० २ त्ता नन्चासन्ने नाइदूरे विणएणं पंजलिपुडे पजुवासमाणे एवं वयासी-जइ णं भंते ! समणेणं भगवया महावीरेणं जाव संपत्तेणं णवमस्स अंगस्स अणुत्तरोववाइयदसाणं अय मढे प० दसमस्स णं (भं०) अंगस्स पाहावागरणाणं समणेणं जाव संपत्तेणं के अढे ___ प.? जंवू ! दसमस्स अंगस्स समणेणं जाव संपत्तेणं दो सुयक्खंधा पण्णत्ता
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy