SearchBrowseAboutContactDonate
Page Preview
Page 1245
Loading...
Download File
Download File
Page Text
________________ १० ३०१] . सुत्तागमे ११९३ पढम-ज्झयणस्स समणेणं (३) जाव संपत्तेणं के अटे प० ? एवं खलु जंवू ! तेणं कालेणं तेणं समएणं रायगिहे नयरे गुणसिलए उन्नाणे सेणिए राया धा-रिणी देवी सी(हे)हो सुमिणे जहा जाली तहा जम्(मण)मं वालत्तणं कलाओ नवरं दीहसे (णे)णो कुमा(१)रो स(च्चे) वेव वत्तव्वया जहा जालिस्स जाव अंतं काहिइ, एवं तेरस-वि रायगिहे (न०) सेणि(ए)ओ(प्पि)पिया धारिणी माया तेरसण्ह-वि सोलस-वासा परियाओ, आणुपुवीए (उ०) विजए दोणि वेजयंते दोण्णि जयंते दोणि अपराजिए दोण्णि, सेसा महादुमसेणमाई पंच सव्वट्ठसिद्धे, एवं खलु जंबू! समणेणं० अणुत्तरोववाइयदसाणं दोच्चस्स वग्गस्स अयमढे पण्णत्ते, मासियाए संलेहणाए दोसु-वि वग्गेसु ॥ २॥ [त्ति(बीओ) दोच्चो वग्गो समत्तो।] [तयो वग्गो] जइ णं भंते ! समणेणं जाव संपत्तेणं अणुत्तरोववाइयदसाणं दोच्चस्स वग्गस्स अयमढे पण्णत्ते तच्चस्स णं भंते ! वग्गस्स अणुत्तरोववाइयदसाणं समणेणं जाव संपत्तेणं के अट्ठ प०? एवं खलु जंवू ! समणेणं जाव संपत्तेणं अणुत्तरोववाइयदसाणं तच्चस्स वग्गस्स दस अज्झयणा पण्णत्ता, तं०-धण्णे य सुणक्खत्ते [य], इसिदासे (अ) य आहिए । पेल्लए रामपुत्ते य, चंदिमा पि(पु)हिमाइ(या)य ॥ १ ॥ पेढालपुत्ते अणगारे, नवमे पो(पु)हिले (इ) वि य । वे-हल्ले दसमे वुत्ते, इमे(ते)य दस (ए० अ०) आहि(ते)या ॥ २ ॥ जइ णं भंते । समणेणं जाव संपत्तेणं अणुत्तरोववाइयदसाणं तच्चस्स वग्गस्स दस अज्झयणा प० पढमस्स णं भंते ! अज्झयणस्स समणेणं जाव संपत्तेणं के अटे पण्णत्ते ? एवं खलु जंवू ! तेणं कालेणं तेणं समएणं का(गं-क)यंदी ना(म)मं नयरी होत्था रिथिमियसमिद्धा सह(स)संववणे उजाणे सवोदुए)वउउ० जि(अ)यस(त्तु)त्तू राया, तत्थ णं का-यंदीए नयरीए भद्दा-नाम सत्यवाही परिवसइ अड्डा जाव अपरिभू(आ)या, तीसे णं भद्दाए सत्थवाहीए पुत्ते धण्णे ना(मए)मं दारए होत्था अहीण जाव सुरूवे पंचधा[इ]ईपरिग्गहिए तं०-खीरधाई[ए] जहा म(हाव)हब्बले जाव वावत्त(रि)रिं कलाओ अ(हि.)हीए जाव अलं-भोगसमत्थे जाए यावि होत्था, तए णं सा भद्दा सत्यवाही ध(ण)णं दारयं उम्मुक्कबालभावं जाव भोगसमत्थं या(वा)वि(या)जा-णि(या)त्ता यत्तीसं पासायवडिंसए कारेइ अब्भुग्गयमूसिए जाव तेसि मज्झे भवणं अणेगखंभसयसंणिविढे जाव वत्तीसाए इन्भवरकण्णगाणं एगदिवसेणं पाणिं गेण्हावेइ (२) बत्तीसओ दाओ जाव उप्पि पासाय० फु(हे)तेहिं जाव विहरइ, तेणं कालेणं तेणं समएणं समणे० समोसढे परिसा निग्गया राया जहा कोणिओ तहा जियसत्तू
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy