SearchBrowseAboutContactDonate
Page Preview
Page 1244
Loading...
Download File
Download File
Page Text
________________ ११९२ सुत्तागमे [भणुत्तरोववाइयदसामो 'देवस्ल कदम जाब विजयामा ! मी अंतेवासा पाउणित्ता कालमासे कालं किच्चा उट्टे चंदिम सोहम्मीसाण जाव आरणच्चुए कप्पे नव-य-गेवे(जे)न(य)विमाणपत्यडे उड़े दूरं वी(इ)ईवइत्ता विजयविमाणे देवत्ताए उववण्णे, त(या)ए णं (ते) थेरा भगवंतो जालिं अणगारं कालगयं जा(णे)णित्ता परिणिव्वाणवत्तियं काउस्सग्गं करेंति २ त्ता पत्तचीवराई गेण्हति तहेव उत्त(ओय)रंति जाव इमे से आयारभंडए, भंते । त्ति भगवं गोयमे जाव एवं वयासी-एवं खलु देवाणुप्पियाणं अंतेवासी जा(लि)ली नामं अणगारे पगइभद्दए से णं जाली अणगारे कालगए कहिं गए कहिं उववण्णे ? एवं खलु गोयमा ! ममं अंतेवासी तहेव जहा खंदयस्स जाव काल. उर्दू चंदिम जाव विज(यए विमाणे देवत्ताए उववण्णे । जालिस्स णं भंते ! देवस्स केवइयं कालं ठिई पण्णत्ता ? गोयमा ! वत्तीसं सागरोवमाई ठिई पण्णत्ता । से णं भंते ! ताओ देवलो(गा)याओ आउक्खएणं ३ कहिं गच्छिहिइ २ ? गोयमा ! महाविदेहे वासे सिज्झिहिइ (जाव स० अं० क०), (ता) एवं [खलु] जंवू ! समणेणं जाव संपत्तेणं अणुत्तरोववाइयदसाणं पढमास्सावग्गस्स पढम[स्स अज्झयणस्स अयमढे पण्णत्ते । (इति प० प० स०) एवं सेसाण-वि अट्ठ(नव)ण्हं भाणियव्वं, नवरं (सत्त) छ धा-रि(णी)णिसुआ वे-हल्लवेहा[य]सा चेल्लणाए (अ० णं०), आइल्लाणं पंचण्हं सोलस वासाइं सामण्णपरियाओ तिण्हं वारस वासाई दो(ह)हं पंच वासाइं, आइल्लाणं पंचण्हं आ(अ)णुपुवीए उववा(ओ)यो विजए वेजयंते जयंते अपराजिए सव्वट्ठसिद्धे, दीहदंते सव्वट्ठसिद्धे, उ(अणु)कमेणं सेसा, अभओ विजए, सेसं जहा पढमे, अभयस्स नाणत्तं, रायगिहे नयरे सेणिए राया नंदा देवी (माया) सेसं तहेव, एवं खलु जंवू ! समणेणं जाव संपत्तेणं अणुत्तरोववाइयदसाणं पढमस्स वग्गस्स अयमढे पण्णत्ते ॥ १॥(इति) पढमो वग्गो समत्तो॥] [दोच्चो वग्गो __ जइ णं भंते ! समणेणं जाव संपत्तेणं अणुत्तरोववाइयदसाणं पढमस्स वग्गस्स अयमढे पण्णत्ते दोच्चस्स णं भंते ! वग्गस्स अणुत्तरोववाइयदसाणं समणेणं जाव संपत्तणं के अट्ठे पण्णत्ते? एवं खलु जंवू! समणेणं जाव संपत्तेणं अणुत्तरोववाइयदसाणं दोच्चस्स वग्गस्स तेरस अज्झयणा पण्णत्ता, तं०-.दीहसेणे महासेणे लट्ठदंते य गूढदंते य सुद्धदंते [य] हल्ले दुमे दुमसेणे महादुमसेणे य आहिए ॥ सीहे य सीहसेणे य महासीहसेणे य आहिए पुण्णसेणे य वो(द्ध)धवे तेरसमे होइ अज्झयणे ॥ जइ णं भंते । समणेणं जाव संपत्तणं अणुत्तरोववाइयदसाणं दोच्चस्स वग्गस्स तेरस अज्झयणा प० दोच्चस्स णं भंते ! वग्गस्स
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy