SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ २ सु० भ०५-उ० १] सुत्तागमे वा, चीगंसुयाणि वा, देसरागाणि वा, अमिलाणि वा, गजफलाणि वा, फालियाणि वा, कोयवाणि वा, कंबलगाणि वा, पावरणाणि वा, अण्णयराणि वा तहप्पगाराई वत्थाई महद्धणमोल्लाई लाभे संते णो पडिगाहिजा ॥ ८०८ ॥ से भिक्खू वा (२) से जाइं पुण आईणपाउरणाणि वत्थाणि जाणिज्जा, तंजहा-उद्दाणि वा पेसाणि चा, पेसलाणि वा किण्हमिगाईणगाणि वा णीलमिगाईणगाणि वा गोरमिगाईणगाणि वा कणगाणि वा कणगकंताणि वा कणगपट्टाणि वा कणगखइयाणि वा कणगफुसियाणि वा वग्घाणि वा विवग्धाणि वा आभरणाणि वा आभरणविचित्ताणि वा अण्णयराणि वा तहप्पगाराणि आईणपाउरणाणि वत्थाणि लाभे संते णो पडिगाहिजा ॥ ८०९ ॥ इच्चेझ्याइं आयतणाई उवाइकम्म अह भिक्खु जाणिजा, चउहि पडिमाहिं वत्थं एसित्तए ॥ ८१० ॥ तत्थ खलु इमा पढमा पडिमा, से भिक्खू वा (२) उद्दिसिय २ वत्थं जाएज्जा, तंजहा-जंगियं वा साणयं वा पोत्तयं वा खोमियं वा तूलकडं वा तहप्पगारं वत्थं सयं वा णं जाएजा परो वा णं देजा, फासुयं एसणीयं लाभे संते पडिगाहिजा, पढमा पडिमा ॥ ८११॥ अहावरा दोच्चा पडिमा ॥ से भिक्खू वा (२) पेहाए २ जाएजा, तंजहागाहावई वा जाव कम्मकरी वा, से पुन्वामेव आलोएजा, आउसो त्ति वा भगिणि त्ति वा, दाहिसि मे एत्तो अण्णतरं वत्थं ? तहप्पगारं वत्थं सयं वा णं जाएज्जा, परो वा से देजा, जाव फासुयं एसणीयं लामे संते पडिगाहिजा ॥ दोच्चा पडिमा, ॥ ८१२ ॥ अहावरा तच्चा पडिमा ॥ से भिक्खू वा (२) से जं पुण वत्यं जाणिज्जा तंजहा-अंतरिजगं वा उत्तरिज्जगं वा तहप्पगारं वत्थं सयं वा णं जाएजा जाव पडिगाहिज्जा ॥ तच्चा पडिमा ॥ ८१३ ॥ अहावरा चउत्था पडिमा ॥ से भिक्खू वा (२) उज्झियधम्मियं वत्थं जाएजा, जं चऽण्णे बहवे समणमाहणअतिहिकिवणवणीमगा णावकंखति, तहप्पगारं उज्झियधम्मियं वत्थं सयं वा णं जाएजा परो वा से देजा फासुयं जाव पडिगाहेजा, चउत्था पडिमा ॥ ८१४ ॥ इच्चेयाणं चउण्हं पडिमाणं जहा पिडेसणाए ॥ ८१५ ॥ सिया णं एयाए एसणाए एसमाणं परो वएज्जा आउसंतो समणा एजाहि तुमं मासेण वा दसराएण वा पंचराएण वा सुए वा सुयतरे वा तो ते वयं आउसो अण्णयरं वत्थं दाहामो ।” तहप्पगारं णिग्योसं सोचा णिसम्म से पुवामेव आलोएज्जा आउसो त्ति वा भइणि त्ति वा णो खलु मे कप्पइ एयप्पगारे संगारे वयणे पडिसुणेत्तए अभिकंखसि मे दाउं इयाणिमेव दलयाहि, से णेवं वयंत परो वएज्जा आउसंतो समणा अणुगच्छाहि तो ते वयं अण्णतरं वत्थं दाहामो से पुवामेव आलोएज्जा
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy