SearchBrowseAboutContactDonate
Page Preview
Page 1225
Loading...
Download File
Download File
Page Text
________________ व० ५ अ० १] सुत्तागमे ११७३ अढे प० ? एवं खलु जंवू ! तेणं कालेणं तेणं समएणं बारवई-नगरी-जहा पढमे जाव कण्हे वासुदेवे आहेवच्चं जाव विहरंइ, तस्स णं कण्हस्स वासुदेवस्स पउमावई ना(म)म देवी हो(हु)त्था वण्णओ, तेणं कालेणं तेणं समएणं अरहा अरिठ्ठणेमी समोसढे जाव विहरइ, कण्हे वासुदेवे निग्गए जाव पजुवासइ, तए णं सा पउमाव(इ)ई देवी इमीसे कहाए लट्ठा (समाणी) हट्ठ० जहा देवई जाव पन्जुवासइ, तए णं अ-रहा अरिहणेमी कण्हस्स वासुदेवस्स पउमावईए (दे०) य धम्मकहा परिसा पडिगया, तए णं कण्हे वासुदेवे अरह अरिट्ठणेमि वंदइ नमसइ वं० २ त्ता एवं वयासी-इमीसे णं भंते ! वारवईए न-गरीए-नवजोयण • ] जाव देवलोगभूयाए किंमूलाए विणासे भविस्सइ ? कण्हाइ । अरहा अरिट्ठणेमी कण्हं वासुदेवं एवं वयासी-एवं खलु कण्हा ! इमीसे वा-रवईए नयरीए-नवजोयण-जाव[0] भूयाए सुरग्गिदीवायणमूलाए विणासे भविस्सइ, (तए णं) कण्हस्स वासुदेवस्स अरहओ अरिट्ठणेमिस्स अंतिए ए(यमट्ठ)यं सोचा निसम्म (अ०) एवं अन्भत्थिए ४-धण्णा णं ते जालिमयालि(उ०)पुरिससेणवारिसेणपज्जण्णसंवअणिरुद्धदढणेमिसच्चणेमिप्पभियओ कुमारा जे णं (चिच्चा) चइत्ता हिरणं जाव परिभा(ए)इत्ता अरहओ अरिट्ठणेमिस्स अंतियं मुंडा जाव पव्वइया, अहण्णं अधण्णे अकयपुण्णे रज्जे य जाव अंतेउरे य माणुस्सएसु य कामभोगेसु मुछिए ४ नो संचाएमि अरहओ अरिट्ठणेमिस्स जाव पव्वइत्तए, कण्हाइ ! अरहा अरिठ्ठणेमी कण्हं वासुदेवं एवं वयासी-से नूणं कण्हा ! तव अयम-ब्भत्थिए ४-धण्णा णं ते जाव पव्वइत्तए, से नूणं कण्हा ! अ(यम)हे समढे ? हंता अस्थि, तं नो खलु कण्हा ! तं एवं भू(यंोतं वा भव्वं वा भविस्सइ वा जण्णं वासुदेवा चइत्ता हिरणं जाव पव्वइस्संति, से के-णं [अ]ढेणं भंते । एवं वुच्चइ-न एवं)यं भूयं वा जाव पव्वइस्संति ? कण्हाइ ! अरहा अरिट्ठणेमी कण्हं वासुदेवं एवं वयासी-एवं खलु कण्हा । सव्वे-वि यणं वासुदेवा पुव्वभवे नि-दाणगडा, से ए(ए)तेणढेणं कण्हा । एवं वुच्चइ-न एयं भूयं० पव्वइस्संति, तए णं से कण्हे वासुदेवे अरहं अरिट्ठणेमि एवं वयासी-अहं णं भंते । इ(ओ)तो कालमासे कालं किच्चा कहिं गमिस्सामि (१) कहिं उववज्जिस्सामि?, तएणं अ-रहा अरिट्ठणेमी कण्हं वासुदेवं एवं वयासी-एवं खलु कण्हा ! वारवईए नयरीए सुरग्गिदीवायण(कुमार)कोवनि(६)दड्ढाए अम्मापिइनियगविप्पहूणे रामे(ण)णं बलदेवे-णं सद्धि दाहिणवेयालिं अभिमुहे जो(जु) हिडिल्लपामोक्खाणं पंचण्हं पंडवाणं पंडरायपुत्ताणं पासं पंडुमहुरं संपत्थिए कोसंबवणकाणणे नग्गोहवरपायवस्स अ(धे)हे पुढविसिलापट्टए पीयवस्थपच्छाइयसरीरे ज(र)राकुमारेणं तिक्खेणं कोदंडविप्पमुक्नेणं इसुणा वामे पा(ये)दे विद्धे समाणे कालमासे कालं किच्चा तच्चाए वालुयप्पभाए meen
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy