SearchBrowseAboutContactDonate
Page Preview
Page 1224
Loading...
Download File
Download File
Page Text
________________ ११७२ सुत्तागमे [अंतगडदसाओ गं वलदेवस्स रण्णो धारिणी-नामं देवी होत्था वण्णओ, तए णं सा धारिणी सीहं सुमिणे जहा गोयमे नवरं सुमुहे नामं कुमारे पण्णासं कण्णाओ पण्णासओ दाओ चोइसपुव्वाइं अहिजइ वीसं वासाइं परियाओ सेसं तं चेव (जाव) सेत्तुजे सिद्ध निक्खेवओ। एवं दुम्मुहे-वि कूव(दार)ए-वि, तिण्णिवि वलदेवधारिणीसुया, दारुए-वि एवं चेव, नवरं वा(व)सुदेवधारिणीसुए। एवं अणा(वि)दिट्ठी-विवा-सुदेवधारिणीसुए, एवं खलु जंवू ! समणेणं जाव संपत्तेणं अट्ठमस्स अंगस्स अंतगडदसाणं तच्चस्स वग्गस्स तेरसमस्स अज्झयणस्स अयमढे पण्णत्ते ॥ ७ ॥ [चउत्थो वग्गो] जइ णं भंते ! समणेणं जाव संपत्तणं ("अं०) तच्चस्स वग्गस्स अयमढे पण्णत्ते चउत्थस्स (णं भं० व० अं० स० जाव सं०) के अहे पण्णत्ते? एवं खलु जंवू! समणेणं जाव संपत्तेणं चउत्थस्स वग्गस्स (अं०) दस अज्झयणा पण्णत्ता, तं०जालिमयालिउवया(लि)ली पुरिससेणे य वारिसेणे य । पज्जण्णसंवअणिरुद्ध सचणेमी य दढणेमी (य) ॥१॥ जइ णं भंते ! समणेणं जाव संपत्तेणं चउत्थस्स वग्गस्स दस अज्झयणा पण्णत्ता पढमस्स णं (भं०) अज्झयणस्स (सजाव सं०) के अढे पण्णत्ते ? एवं खलु जंवू । तेणं कालेणं तेणं समएणं वा-रवई (णा०) नयरी (हो०), तीसे जहा पढमे कण्हे वासुदेवे आहेवच्चं जाव विहरइ, तत्थ णं वारवईए नगरीए वसुदेवे राया, [तस्स णं वसुदेवस्स रण्णो] धारिणी [नामं देवी होत्था] वण्णओ जहा गोयमो नवरं जालिकुमारे पण्णासओ दाओ बारसंगी सोलस-वासा परियाओ सेसं जहा गोयमस्स जाव सेत्तुजे सिद्धे । एवं मया-ली उवया-ली पुरिससेणे य वारिसेणे य । एवं पज्जुण्णे-वि-त्ति, नवरं कण्हे पिया रुप्पिणी माया । एवं संबे-वि, नवरं जंववई माया । एवं अणिरुद्ध-वि, नवरं पजुण्णे पिया वेदम्भी माया । एवं सञ्चणेमी, नवरं समुद्दविजए पिया सिवा माया, (एवं) दढणेमी-वि, सव्वे एगगमा, चउत्थ[स्स] वग्गस्स निक्खेवओ ॥ ८॥ [पंचमो वग्गो] जइ णं भंते ! समणेणं जाव संपत्तेणं चउत्थस्स वग्गस्स अयमढे पण्णत्ते पंचमस्स (णं भं०) वग्गस्स अंतगडदसाणं समणेणं जाव संपत्तेणं के अटे पण्णत्ते ? एवं खलु जंबू ! समणेणं जाव संपत्तेणं पंचमस्स वग्गस्स दस अज्झयणा पण्णत्ता, तं०-'पउमावई य गोरी गंधारी लक्खणा सुसीमा य। जंबव(ई)इसचभामा रुप्पिणिमूलसि(री)रिमूलदत्ता-वि ॥ १॥' जइ णं भंते ! [समणेणं जाव संपत्तेणं] पंचमस्स वग्गस्स दस अज्झयणा प० पढमस्स णं भंते ! अज्झयणस्स-के
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy