SearchBrowseAboutContactDonate
Page Preview
Page 1167
Loading...
Download File
Download File
Page Text
________________ . ], सु० १ अ०. सुत्तागमे नयरी जेणेव पुंडरीयस्स भवणे तेणेव उवागच्छइ २ त्ता असोगवणियाए असोगवरपायवस्स अहे पुढविसिलापट्टगंसि निसीयइ २ त्ता ओहयमणसंकप्पे जाव झियायमाणे संचिट्ठर । तए णं तस्स पोंडरीयस्स अंब ( अम्म)धाई जेणेव असोगवणिया तेणेव उवागच्छइ २ त्ता कंडरीयं अणगारं असोगवरपायवस्स अहे पुढविसिला (व)पट्ट-सि ओह मणसं कप्पं जाव झियायमाणं पासइ २ त्ता जेणेव पुं-डरीए राया तेणेव उवागच्छइ २ त्ता पुं-डरीयं रायं एवं वयासी एवं खलु देवाणुप्पिया ! तव पि (उ) यभाउए कंडरीए अणगारे असोगवणियाए असोगवरपायवस्स अहे पुढविसिला-पट्टे ओहयमणसंकप्पे जाव झियाय । तए णं [से] पुं-डरीए अम्मधा (इ) ईए एयमहं सोचा निसम्म तव संभंते समाणे उट्ठाए उट्ठेइ २ त्ता अंतेउरपरियालसं परिवुडे जेणेव असोगवणिया जाव कंडरीयं तिक्खुत्तो (०) एवं वयासी-ध-नेसि गं तुमं देवाणुप्पिया ! जाव पव्वइए, अहं णं अध-न्ने [३] जाव [ अ ]पव्वइत्तए, तं धन्नेसि णं तुमं देवाणुप्पिया ! जाव जीवियफले । तए णं कंडरीए पुंडरीएणं एवं वृत्ते समाणे तुसिणीए संचिgs दोपि तचंपि जाव चिट्ठह । तए णं पुंडरीए कंडरीयं एवं वयासी - अट्ठो भंते ! भोगेहिं ? हंता [!] अट्ठो । तए णं से पुं-डरीए राया कोडुंबियपुरिसे सद्दावेइ २ त्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया 1 कंडरीयस्स महत्थं जाव रायाभिसे(अ)यं उवट्ठवेह जाव रायाभिसेएणं अभिसिंचाइ ॥ १४६ ॥ तए णं [से] पुंडरीए सयमेव पंचमुट्ठियं लोयं करेइ सयमेव चाउज्जामं धम्मं पडिवज्जइ २ त्ता कंडरीयस्स संतियं आयारभंड (यं) गं गेहइ २ त्ता इमं एयारूवं अभिग्गहं अभिगिण्हइकम्पइ मे थेरे वंदित्ता नमसित्ता थेराणं अंतिए चाउज्जामं धम्मं उवसंपजित्ताणं तओ पच्छा आहारं आहारित्तए - तिकट्टु इमं (च) एयारुवं अभिग्ग अभिगि (व्हे)हित्ताणं पुं-ड- रिगिणी (ए) ओ पडिनिक्खमइ २-ता पुव्वाणुपुषि चरमाणे गामाणुगामं दूइज्माणे [जेणेव ] थेरा भगवंतो तेणेव पहारेत्थ गमणा ॥ १४७ ॥ तए णं तस्स कंडरीयस्सर नो तं पणीयं पाणभोयणं आहारियस्स समाणस्स अइजाग (रि) - रएण य अइभोयणप्पसंगेण य से आहारे नो सम्मं परिण ( मइ ) ए । तए णं तस्स कंडरीयस्स र-नो तंसि आहारंसि अपरिणममाणंसि पुव्वतावरत्तकालसमयंसि सरी (रं) रगंसि वेयणा पाउन्भूया उज्जला विउला पगाढा जाव दुरहियासा पित्तज - रपरिगयसरीरे दाहवक्कंती यावि विहरइ । तए णं से कंडरीए राया रजे य रहे न्य अंतेउरे य जाव अज्झोववन्ने अट्टदुहट्टवसट्टे अकामए अव सवसे कालमासे कालं किच्चा आहे सत्तमा पुढवीए उक्कोसकालट्ठिइयंसि नरयंसि नेरइयत्ताए उवव-न्ने । एवामेव समणाउसो ! जाव पव्वइए समाणे पुणरवि माणुस्सर काम भो (गे) ए आसा १११५
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy