SearchBrowseAboutContactDonate
Page Preview
Page 1164
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [णायाधम्मकहामो आहारेत्तए । तए णं अम्हे तेणं आहारेणं अव()थद्धा समाणा रायगिहं संपाउणिस्सामो । तए णं ते पंच-पुत्ता धणेणं सत्यवाहेणं एवं वुत्ता समाणा एयमट्ठ पडिनुऐति । तए णं धणे सत्यवाहे पंचहिं पुत्तेहिं सद्धिं अरणिं करेइ २ त्ता सरगं (च) करेइ २ त्ता सरएणं अरणिं महेइ २ ना अग्गि पाडेइ २ त्ता अरिंग संधुक्खेइ २ त्ता दाख्या(ति)इं प(रि)क्खेवे)क्खिवइ २ ता अग्गि पज्जालेइ २ त्ता सुंनुमाए दारियाए मंसं च (पइत्ता) सोणियं च आहारे(न्ति)इ। तेणं आहारेणं अव थद्धा समाणा रायगिहं नय(रिं)रं संपत्ता मित्त-ना(ई इनियग० अभिसम-नागया तस्स य विउलस्स घणकणगरयण जाव आभागी जाया (वि होत्या)। तए णं से धणे सत्यवाहे सुंसुमाए दारियाए वहूई लोइयाइं [मयकिचाइं] जाब विगयसोए जाए यावि होत्या ॥ १४२ ॥ तेणं कालेणं तेणं समएणं समणे भगवं महावीरे गुणसिलए उज्जाणे समोसढे । (से) तए णं धणे सत्यवाहे सपु(संप)त्ते धम्मं सोचा पव्वइए एकारसंगवी मातियाए संलेहगाए सोहम्मे उवव (ण्णो)न्ने महाविदेहे वासे सिनिहिइ । जहा वि य णं जंवू ! धणेणं सत्यवाहेणं नो वण्णहेडं वा नो स्वहे वा नो वलहेडं वा नो विसयहेडं वा सुंसुमाए दारियाए संससोणिए आहारिए नन्नत्य एगाए रायगिहं संपावणट्ठयाए एवामेव समणाउसो ! जो अम्हं निरगंथो वा निग्गंथी वा इमस्स ओरालियसरीरस्त वंतासवस्स पित्तासवस्स सुक्कासवस्स सोणियासवस्स जाव अवस्(सं)सविप्पजहियवस्स नो वण्णहेर वा नो लवहेडं वा नो वलहेडं वा नो विसयहेडं वा आहारं आहारेइ नन्नत्य एगाए सिद्धिगमणसंपावणव्याए से णं इह-भवे चेव वहूर्ण समणाणं वहणं समणीणं वहणं सावयाणं वहूर्ण सावियाणं अचणिज्जे जाव वीईवइस्सइ । एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं अट्ठारसमस्त (णायज्झयणस्स) अयमढे प-न्नत्ते त्ति वेमि ।। १४३ ॥ गाहाओ-जह सो चिलाइपुत्तो सुसुमगिद्धो अकजपडिवो । धणपारद्धो पत्तो महाडविं वसणसयकलियं ॥१॥ तह जीवो विसयसुहे लुद्धो काऊण पावकिरियाओ। कम्मवसेणं पावइ भवा. डवीए महादुक्खं ॥ २॥ धणसेट्ठी-विव गुरुगो पुत्ता इव साहवो भवो अडवी । सुयमंसमिवाहारो रायगिहं इह तिवं नेयं ॥ ३ ॥ जह अडविनयरणित्यरणपावणत्यं तएहिं तुयमंसं । भुत्तं तहेह साहू गुरुण आणाए आहारं ॥ ४॥ भवलंघणसिवपावणहे भुंज(भुज)ति ण उण गेहीए । वणवलत्वहे च भावियप्पा महासत्ता ॥५॥ अट्ठारसमं नायज्झयणं समत्तं ॥ जइ णं भंते ! समणेणं० अट्ठारसमस्स नायज्झयणस्स अयमढे प-न्नत्ते एगूणवीसइमस्स (०) के अढे पन्नत्ते? एवं खलु जंबू! तेणं कालेणं तेणं समएणं इहेव जंबुहीवे
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy