SearchBrowseAboutContactDonate
Page Preview
Page 1163
Loading...
Download File
Download File
Page Text
________________ सु० अ० १८] सुत्तागमे ११११ गिण्हित्तए । से णं तओ पडिनियत्तइ २ ता जेणेव सा सुंसुमा बालि(दारि)या चिलाएणं जीवियाओव वरोवि(लि)या (तेणं)तेणेव उवागच्छइ २ त्ता सुसुमं दारियं चिलाएणं जीवियाओ ववरोवियं पासइ २ ता परसुनिय(न्तेव)त्तेव्व चंपगपायवे[.] । तए णं से धणे सत्थवाहे (पंचहिं पु०) अप्पछडे आसत्थे कूवमाणे कंदमाणे विलवमाणे महया २ सद्देणं कु(ह)हुकु-हु(सु)स्स परुन्ने सुचि()रकालं बा(वा)ह[प्प]मोक्खं करेइ । तए णं से धणे सत्थवाहे] पंचहिं पुत्तेहिं अप्पछठे चिलायं तीसे आ-गामियाए सव्वओ समंता परिधाडेमा(णा)णे तण्हाए छुहाए य प(रि)रब्भ(रद्धं)ते समाणे तीसे आगामियाए अडवीए सव्वओ समंता उदगस्स मग्गणगवेसणं करे(न्ति)इ २ त्ता संते तते परितंते निन्वि-पणे [समाणे] तीसे आगामियाए (अडवीए उदगस्स मग्गणगवेसणं करेमाणे नो चेव णं उदगं आसादेति तए ण) उदगं अणासाएमाणे जेणेव सुंमुमा जीवियाओ ववरो(एल्लि)विया तेणेव उवागच्छइ २ त्ता जेढे पुत्तं धणे (स०) सद्दावेइ २ त्ता एवं वयासी-एवं खलु पुत्ता ! सुंसुमाए दारियाए अट्ठाए चिलायं तकरं सव्वओ समंता परिधाडेमाणा तण्हाए छुहाए य अभिभूया समाणा इमीसे आगामि-: याए अडवीए उदगस्स मग्गणगवेसणं करेमाणा नो चेव णं उदगं आसादेमौं । तए णं उदगं अणासाएमाणा नो संचाएमो रायगिहं संपावित्तए । तण्णं तुम्भे ममं देवागुप्पिया! जीवियाओ ववरोवेह [मम] मंसं च सोणियं च आहारेह (०) तेणं आहारेणं अव(हिट्ठा)थद्धा समाणा तओ पच्छा इमं आगामियं अडविं नि थरिहिह रायगिहं च संपावि (हि)हह मित्त-नाइ(य)० अभिसमागच्छि-हह अत्थस्स य धम्मस्स य पुण्णस्स य आभागी भविस्सह । तए णं से जे(ह) पुत्ते धणेणं सत्थवाहेणं एवं वुत्ते समाणे धणं २ एवं वयासी-तुम्मे ण ताओ । अम्हं पिया गु(रू)रुजण(या)यदेवयभूया ठावका पइ(ट्ठा)ठवका संरक्खगा संगोवगा। तं कहण्णं अम्हे ताओ ! तुमे जीवियाओ ववरोवेमो तुब्भं णं मंसं च सोणियं च आहारेमो ? तं तुब्मेणं ताओ ! ममं जीवियाओ ववरोवेह मंसं च सोणियं च आहारेह आगामियं अडविं नित्थर ह]ह तं चेव सव्वं भणइ जाव अत्थस्स जाव (पुण्णस्स) आभागी भविस्सह । तए णं धणं सत्यवाहं दोचे पुत्ते एवं वयासी-मा णं ताओ! अम्हे जेटुं भायरं गु(रु)रुदेवयं जीवियाओ ववरोवेमो, तुब्मे णं ताओ ! म-मं जीवियाओ ववरोवेह जाव आभागी भविस्सह । एवं जाव पंचमे पुत्ते । तए णं से धणे सत्थवाहे पंचपुत्ताणं हियइच्छियं जाणित्ता ते पंच पुत्ते एवं वयासी-मा णं अम्हे पुत्ता ! एगमवि जीवियाओ ववरोवेमो। एस णं सुसुमाए दारियाए सरी(रए)रे निप्पाणे जाव जीवविप्पजढे । तं सेयं खलु पुत्ता! अम्हं सुंसुमाए दारियाए मंसं च सोणियं च
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy