SearchBrowseAboutContactDonate
Page Preview
Page 1159
Loading...
Download File
Download File
Page Text
________________ सु० ११० १८] सुत्तागमे ११०७ कडीए गिण्हइ २ त्ता वहूहिं दारएहि य दारियाहि य डिभएहि य डिभियाहि य कुमारएहि य कुमारियाहि य सद्धिं अभिरममाणे २ विहरइ । तए णं से चिलाए दासचेडे तेसिं वहूणं दारयाण य ६ अप्पेगइयाणं खुल्लए अवहरइ एवं वट्टए आडोलियाओ तिंदू(तेंदु)सए पोत्तुल्लए साडोल्लए, अप्पेगइयाणं आभरणमल्लालंकारं अवहरइ अप्पेगइ(या)ए आउ(स) सइ एवं अवहसइ निच्छोडेइ निब्भच्छेइ तजेइ अप्पेगइ-ए तालेइ । तए णं ते बहवे दारगा य ६ रोयमाणा य ५ साणं साणं अम्मापिऊणं निवेदेति । तए णं तेसिं वहूणं दारगाण य ६ अम्मापियरो जेणेव धणे सत्थवाहे तेणेव उवागच्छंति २ ता ध()णं २ बहुहिं खि(खे)ज(णा)णियाहि य रुंटणाहि य उ(व)पालंभणाहि य खि जमाणा य रुंटमाणा य उ(व)वालं(भे)भमाणा य धणस्स [२] एयमढे निवेदेति । तए णं से] धणे २ चिलायं दासचेडं एयमढं भुज्नो भुज्जो निवारे(न्ति)इ नो चेव णं चिलाए दासचेडे उवरमइ । तए णं से चिलाए दासचेडे तेसिं वहणं दारगाण य ६ अप्पेगइयाणं खुल्लए अवहरइ जाव तालेइ । तए णं ते बहवे दारगा य ६ रोयमाणा य जाव अम्मापिऊणं निवेदेति । तए णं ते आसुरुत्ता ५ जेणेव धणे २ तेणेव उवागच्छंति २ त्ता वहहिं खिज्जणाहि (य) जाव एयमटुं निवे(दि)देति । तए णं से धणे २ बहूणं दारगाणं ६ अम्मापिऊणं अंतिए एयमह सोचा आसुरुत्ते चिलायं दासचेडं उच्चावयाहि आउसणाहि आउसइ उद्धंसइ नि(ब्भच्छे). भिछड निच्छोडेइ तज्जेइ उच्चावयाहिं तालणाहिं तालेइ साओ गिहाओ निच्छुभइ ॥ १३९ ॥ तए णं से चिलाए दासचेडे साओ गिहाओ निच्छूढे समाणे रायगिहे नयरे सिंघाड(ए)ग जाव पहेसु देवकुलेसु य सभासु य पंवासु य जूयखलएसु य वेसाघ(रे)रएसु य पाणघरएसु य सुहंसुहेणं परिवड्डइ । तए णं से चिलाए दासचेडे अणोहटिए अणिवारिए सच्छंदमई सइरप्पयारी मज्ज-प्पसंगी चोज्ज-८-पसंगी (मंस०) जूयप्पसंगी वे(सा)सप्पसंगी परदारप्पसंगी जाए यावि होत्था । तए णं रायगिहस्स न-यरस्स अदूरसामंते दाहिणपुरथिमे दि-सीभाए सीहगुहा नामं चोरपल्ली होत्या विसमगिरिकडगको(ड)लंबसन्निविट्ठा वंसीकलंकपागारपरिक्खित्ता छि-नसेलविसमप्पवायफरिहोवगूढा एगदुवारा अणेगखंडी विदितजण-निग्गम[]पवेसा अभितरपाणिया सुदुल्लभजलपेरंता सुबहुस्सवि कूवियबलस्स आगयस्स दुप्पहंसा यावि होत्था। तत्थ णं सीहगुहाए चोरपल्लीए विजए नाम चोरसेणावई परिवसइ अहम्मिए जाव अ(ध)हम्मकेऊ समुट्ठिए बहु-नगर-निग्गयजसे सूरे [२] दढप्पहारी साह(सी)सिए सद्दवेहीं। से णं तत्थ सीहंगुहाए चोरपल्लीए पंचण्डं चोरसयाणं आहेवचं जाव विहरई । तए णं से विजए तकरे (चोर)सेणावई बहूणं चोराण य पार
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy