SearchBrowseAboutContactDonate
Page Preview
Page 1144
Loading...
Download File
Download File
Page Text
________________ १०९२ सुत्तागमे [ णायाधम्मकहाओ उरगए ओरोहे जाव विहरइ । इमं च णं कच्छुल्लए [नारए] जाव समोवइए जान निसीइत्ता कन्हं वासुदेवं कुसलोदतं पुच्छइ । तए णं से कण्हे वासुदेवे कच्छुलं नारयं एवं वयासी- तुमं णं देवाणुप्पिया ! बहूणि गामागर जाव अणुपविसति, तं अस्थि-याईं ते कहिं (वि) चि दोवईए देवीए सुई वा जाव उवलद्धा ? । तए णं से कच्छु (ले)लए (णारए) कण्हं वासुदेवं एवं वयासी एवं खलु देवाणुप्पिया ! अन्नया [क्याई] धायईसंडे दीवे पुरत्थिमद्धं दार्हिणडभरहवासं अवरकंकारायहाणिं गए, तत्य णं मए पउमनाभस्स रन्नो भवणंसि दोवई देवी जारिसिया दिट्ठपुव्वा यावि होत्था । तए णं कण्हे वासुदेवे कच्छु एवं वयासी तुब्भं चेव णं देवाणुप्पिया ! ए (वं ) यं पुव्वकम्मं । तए णं से कच्छुलनारए कण्हेणं वासुदेवेणं एवं वृत्ते समाणे उप्पयणि विजं आवाहेइ २ त्ता जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए। तए णं से कण्हे वासुदेवे दूयं सहावेइ २ त्ता एवं वयासी- गच्छह णं तुमं देवाणुप्पिया । हत्थिणाउरं पंडुस्स रन्नो एयमहं निवे (दे) एहि - एवं खलु देवाणुप्पिया ! [दोवई देवी] धाय (इ) ईसं (डे)डदीवे पुर (च्छि) त्थिमद्धे अवरकंकाए रायहाणीए पउम - नाभभवसि [साहिया ] दोवईए देवीए पत्ती उवलद्धा । तं गच्छंतु पंच पंढवा चाउरंगिणीए सेणाए सद्धि संपरिवुडा पुर-त्थिमवेयालीए ममं पडिवालेमाणा चिडूंतु । तए णं से दूए जाव भगइ [जाव] पडिवालेमाणा चिट्टह । तेवि जाव चिट्ठति । तए णं से कण्हे वासुदेवे कोईवियपुरिसे सहावेइ २ त्ता एवं वयासी- गच्छह णं तुब्भे देवाणुप्पिया ! सन्नाहियं भेरिं ता (डे) लेह । तेचि ताळेंति । तए णं ती (से) ए सन्नाहियाए भेरीए सद्द सोच्चा समुद्दविजयपामोक्खा दस दसारा जाव छप्पन्नं बलव ( ये ) गसाहस्तीओ सन्नद्धवद्ध जाव गहियाउहपहरणा अप्पेगइया हयगया [अप्पेगइया ] गयगया जाव [सणुस्स ] वग्गुरापरिक्खित्ता जेणेव सभा सु (ध) हम्मा जेणेव कण्हे वासुदेवे तेणेव उवागच्छंति २ ता करयल जाव वृद्धार्वेति । तए णं [से] कण्हे वासुदेवे हत्यिखंधवरगए सकोरेंटमलदामेणं छत्तेणं ध (धा) रिजमाणेणं सेयवर ० हयगय (०) महया भडचडगरपहकरेणं बारवईए नयरीए मज्झमज्झेणं निग्गच्छइ (०) जेणेव पुर- त्थिमवेयाली तेणेव उवागच्छइ २ त्ता पंचहिं पंडवेहिं सद्धिं एगयओ मि (ल) लाइ २त्ता संवावार-निवेस करेइ २ त्ता [पोसहसालं करेइ २ ना] पोसहसालं अणु-- पविसइ २ त्ता सुट्ठियं देवं मण (ति) - सीकरेमाणे २ चिट्ठर । तए णं कण्हस्स वासुदेवस्स अट्टमभत्तंति परिणममाणंति सुट्टिओ जाव आगओ (,) [एवं वयइ - ] भण देवाणुप्पिया ! जं मए कायन्त्रं । तए णं से कण्हे वामुदेवे मुट्ठियं (देवं) एवं वयासी - एवं खलु देवाणुप्पिया ! दोवई देवी जाव पटमनाभस्त भवणंसि सा (हरि) हिया, तण्णं तुमं देवाणुप्पिया ! मम पंचाहि पंड
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy