SearchBrowseAboutContactDonate
Page Preview
Page 1111
Loading...
Download File
Download File
Page Text
________________ सु० १ ० १४ ] - सुत्तागमे १०५९ कोडुं वियपुर (से) सा तेयलिपुत्तं एवं वयासी - एस णं सामी । कलायस्स मूसियारदांरयस्स धूया भद्दाए अत्तया पोट्टिला नामं दारिया रूवेण य जाव [ उक्विड ] सरीरा । तए णं से तेयलिपुत्ते आसवाहणियाओ पडिनियत्ते समाणे अभितर ( द्वा) ठाणिजे पुरिसे सद्दावेइ २ त्ता एवं वयासी - गच्छह णं तुभे देवाणुप्पिया । कला ( द ) यस्स २ धूयं भद्दाए अत्तयं पोट्टिलं दारियं मम भारियत्ताए वरेह । तए णं ते अभितरठापिज्जा पुरिसा तेलिणा एवं वुत्ता (समाणा) हट्ठ० करयल० तहत्ति जेणेव कलायस्स २ गिहे तेणेव उवागया । तए णं से कलाए मूसियारदार [ ए ] ते पुरिसे एजमाणे पासइ २त्ता तुट्ठे आसणाओ अब्भुट्ठेइ २ त्ता सत्तट्ठपयाई अणुगच्छइ २ त्ता आसणेण उवणिमंतेइ २ त्ता आसत्ये वीसत्थे सुहासणवरगए एवं वयासी - संदिसंतु णं देवाणुप्पिया ! किमागमणपओयणं (?) । तए णं ते अब्भितरठाणिजा ( पुरिसा) कलायं २ एवं वयासी-अम्हे णं देवाणुप्पिया । तव धूयं भद्दाए अत्तयं पहिलं दारियं तेयलिपुत्तस्स भारित्ताए वरेमो, तं जइ णं जागसि देवाणुप्पिया । जुत्तं वा पत्तं वा सलाहणिज्जं वा सरिसो वा संजोगो ता दिज्जउ णं पोट्टिला दारिया तेयलिपुत्तस्स, (ता) तो भण देवाणुप्पिया ! किं दलामो सुक्कं (?) । तए णं कलाए २ ते अभितरठाणिज्जे पुरिसे एवं वयासी- एस चेव णं देवाणुप्पिया । मम सु (क्के ) कं जन्नं तेयलिपुत्ते मम दारियानिमित्तेणं अणुग्गहं करेइ । ते ठाणिजे पुरिसे विपुलेणं अस (ण) गं ४ पुप्फवत्थ जाव मलालंकारेण सक्कारेइ सम्माणेइ (०) पडिविसज्जेइ । तए णं [ते पुरिसा ] कलायस २ गिहाओ पडिनि (क्खमं) यत्तति २ त्ता जेणेव तेयलिपुत्ते अमचे तेणेव उवागच्छंत २ ता तेयलिपुत्तं एयमहं निवे (यं ) इंति । तए णं कलाए २ अन्नया कयाईं सोहणंसि तिर्हि [करण ] नक्खत्तमुहुत्तंसि पोट्टिलं दारियं ण्हायं सव्वालं - कारविभूसियं सीयं (दुरूहइ) दुरू (हि) हेत्ता मित्तणाइसंपरिवुडे सया (सा) ओ गिहाओ पडिनिक्खमइ २ त्ता सव्विडीए [४] तेयलिपुरं [नयरं] मज्झमज्झेणं जेणेव तेय - लिस्स गिहे तेणेव उवागच्छइ (०) पोहिलं दारियं तेयलिपुत्तस्स सयमेव भारियत्ताए दलयइ । तए णं तेयलिपुत्ते पोहिलं दारियं भारियत्ताए उवणीयं पासइ २त्ता पोट्टिलाए ன் सद्धिं पट्टयं दुरूह २ त्ता सेयापी (त) एहिं कलसेहिं अप्पाणं मज्जावेइ २ ता अग्गिहोमं करेइ २ त्ता पाणिग्रहणं करेइ २ त्ता पोट्टिलाए भारियाए मित्तनाइ जाव परि(ज) यणं विलेणं असणपाणखाइमसाइमेणं पुप्फ[वत्थ] जाव पडिविसज्जेइ । तए णं से तेयलिपुत्ते पोहिलाएं भारियाए अणुरते अविरत्ते उरालाई जाव विहरइ ॥ १०२ ॥ तणं से कणगरहे (राया) रज्जे य रहे य बळे य वाहणे य कोसे य कोट्टागारे य अंतेउरे य मुच्छिए ४ जाए २ पुत्ते वियंगेइ । अप्पेगइयाणं हत्थंगुलियाओ छिंदइ
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy