SearchBrowseAboutContactDonate
Page Preview
Page 1106
Loading...
Download File
Download File
Page Text
________________ १०५४ सुत्तागमे [णायाधम्मकहाओ बहाए मित्तनाइ जाव संपरिखुडे महत्थं जाव पाहुडं रायारिहं गेण्हइ २ ता जेणेव सेणिए राया तेणेव उवागच्छइ जाव पाहुडं उवट्ठवेइ २ ता एवं वयासी-इच्छामि ण सामी! तुन्भेहिं अन्भणुन्नाए समाणे रायगिहस्स बहिया जाव खणावेत्तए। अहासुहं देवाणुप्पिया (1)। तए णं[से]नंदे सेणिएणं रन्ना अब्भणुनाए समाणे हट्टतुट्टे रायगिह [नगरं] मज्झमज्झेणं निग्गच्छइ २ त्ता वत्युपाढयरोइयंसि भूमिभागंसि नंदं पोक्खरणिं खणा(वि)वे पयत्ते यावि होत्या । तए णं सा नंदा पोक्खरणी अणुपुव्वेणं ख(ण)म्ममाणा २ पोक्खरणी जाया यावि होत्था चाउकोणा समतीरा अणुपु(व्व)व्वं सुजायवप्पसीयलजला संछन्नपत्त(वि)भिसमुणाला बहु[उ]प्पलपउमकुमुदनलि(णि)णसुभगसोगंधियपुंडरीयमहापुंडरीयसयपत्तसहस्सपत्त(पफुल)पुप्फफलकेसरोववेया परिहत्थभमंतमत्तछप्पयअणेगसउणगणमिहुणवियरियस (हुन्न)द्दनइयमहुरसरनाइया पासाईया ४ । तए णं से नंदे मणियारसेट्ठी नंदाए पोक्खरिणीए चउदिसिं चत्तारि वणसंडे रोवावेइ । तए णं ते वणसंडा अणुपुन्वेणं सारक्खिजमाणा संगो. विजमाणा (य) संवड्डि(य)जमाणा य (से) वणसंडा जाया किण्हा जाव 'नि(कु)उरंवभूया पत्तिया पुफिया जाव उवसोभेमाणा २ चिट्ठति । तए णं नंदे पुरथिमिल्ले वणसंडे एगं महं चित्तसभ करावेइ [२] अणेगखंभसयसंनिविटुं पासाइयं ४ । तत्थ गं बहूणि किण्हाणि य जाव सुक्किलाणि य कठ्ठकम्माणि य पोत्थकम्माणि य चित्त(०). ले(लि)प्प(०)गंथिमवेढिमपूरिमसंघाइ(म०)माइं उवदंसिज्जमाणाई २ चिट्ठति । तत्थ, णं बहूणि आसणाणि य सयणाणि य अत्थुयपच्चत्युयाइं चिट्ठति । तत्थ णं बहवे नडा. य नट्टा य जाव दिन्नभइभत्तवेयणा तालायरकम्मं करेमाणा विहरति । रायगिहवि-- णिग्गओ(य) त(ज)त्थ [f] ब(ह)हुजणो तेसु पुव्वन्नत्येसु आसणसयणेसु संनिसष्णो य संतुयट्टो य सुणमाणो य पेच्छमाणो य सा(सो)हेमाणो य सुहंसुहेणं विहरइ । तए . णं नंदे दाहिणिल्ले वणसंडे एग महं महाणससालं कारावेइ अणेगखंभ जाव रुवं । तत्थ णं वहवे पुरिसा दिन्नभइभत्तवेयणा विउलं असणं ४ उवक्खडेंति वहूर्ण समणमाहणअति(ही)हिकिवणवणीमगाणं परिभाएमाणा २ विहरंति । तए णं नंदे मणियारसेट्ठी पच्चत्थिमिल्ले वणसंडे एगं महं ति(ते)गिच्छियसालं क(रे)रावेइ अणेगखंभसय जाव पडिरुवं । तत्थ णं बहवे वेजा य वेजपुत्ता य जाणुया य जाणुयपुत्ता य कुसला य कुसलपुत्ता य दिन्नभइभत्तवेयणा वहणं वाहिया(ण)ण य गिलाणाण य रोगियाण य दुब्वलाण य तेइ(च्छं)च्छकम्मं करेमाणा विहरति । अन्ने य त(ए)त्थ बहवे पुरिसा दिन्नभइ० तेसिं बहूणं वाहियाण य रोगि(०)यगिला(०)णदुब्बलाण य ओसहमेसजभत्तपाणेणं पडियारकम्मं करेमाणा विहरति । तए णं नंदे उत्तरिल्ले वणसंडे एग
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy