SearchBrowseAboutContactDonate
Page Preview
Page 1105
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे सु० १ अ० १३] १०५३ जइ णं भंते ! समणेणं जाव संपत्तेणं वारसमस्स (णा०) अयमढे पन्नत्ते तेरसमस्स (णं भंते ! नाय०) के अढे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे नयरे(०)गुणसिलए उज्जाणे (ते० का० ते० स० समणे ३ चउ(ह)दसहिं समणसाहस्सीहिं जाव सद्धिं पु० च० जाव जे० गु० उ० ते० स० अ० उ० सं० त० अ० भा० विहरइ) समोसरणं परिसा निग्गया। तेणं कालेणं तेणं समएणं सोहम्मे कप्पे ददुरवडिसए विमाणे सभाए सुहम्माए दडुरंसि सीहासणंसि दुरे देवे चउहि सामाणियसाहस्सीहिं चउहिं अगमहिसीहि सपरिसाहिं एवं जहा सू(सु)रिया(भो)भे जाव दिव्वाई भोगभोगाइं भुंजमा(णो)णे विहरइ इमं च णं केवलकप्पं जंवुदीवं दीवं विउलेणं ओहिणा आभोएमाणे २ जाव नट्टविहिं उवदंसित्ता पडिगए जहा -सूरियाभे। भंते(ति)! त्ति भगवं गोयमे समणं ३ वंदइ नमसइ वं० २ ता एव वयासीअहो णं भंते ! दहुरे देवे महिड्डिए ६ । दडुरस्स णं भंते ! देवस्स सा दिव्वा देविड्डी ३ कहिं गया ? कहिं (अणु)पविठ्ठा ? गोयमा ! सरीरं गया सरीर अणुपविट्ठा कूडागारदिहतो। दद्दुरेणं भते! देवेणं सा दिव्वा देविड्डी ३ किन्ना लद्धा जाव अभिसमन्नागया? एवं खलु गोयमा ! इहेव जंबुद्दीवे २ भारहे वासे रायगिहे गुणसिलए उज्जाणे सेणिए राया। तत्थ णं रायगिहे नंदे नामं मणियारसेट्ठी परिवसइ अड्डे दित्ते । तेणं कालेणं तेणं समएणं अहं गोयमा | समोस(ढे)ड्ढे परिसा निग्गया सेणिए वि (राया) निग्गए । तए णं से नंदे मणियारसेट्ठी इमीसे कहाए लढे समाणे व्हाए पायचारेणं जाव पजुवासइ । नंदे धम्मं सोचा समणोवासए जाए। तए णं अहं रायगिहाओ पडिनिक्खंते बहिया जणवयविहारं विहरामि । तए णं से नं(दे)दमणियारसेट्ठी अन्नया कयाइ असाहुदंसणेण य अपजुवासणाए य अणणुसा. सणाए य असुस्सूसणाए य सम्मत्तपजवेहि परिहायमाणेहि २ मिच्छत्तपजवेहि परिवड्डमाणेहि २ मिच्छत्तं विप्पडिवन्ने जाए यावि होत्था । तए णं नंदे मणियारसेट्ठी अन्नया [कयाइ] गिम्हकालसमयंसि जेट्ठामूलंसि मासंसि अट्ठमभत्तं परिगेण्हइ २ त्ता 'पोसहसालाए जाव विहरइ। तए णं नंदस्स अट्ठमभत्तसि परिणममाणंसि तण्हाए छुहाए य अभिभूयस्स समाणस्स इमेयारूवे अज्झथिए०-धन्ना ण ते जाव ईसरपभियओ जेसिं ण रायगिहस्स वहिया बहूओ वावीओ पोक्ख(र)रिणीओ जाव सरसरपंतियाओ जत्थ णं बहुजणो ण्हाइ य पियइ य पाणियं च संवहइ । तं सेयं खलु -म(म)म कलं (पाउ०) सेणियं रायं आपुच्छित्ता रायगिहस्स बहिया उत्तरपुरथिमे दिसीभा(ए)गे वे[]भारपव्वयस्स अदूरसामंते वत्थुपाढगरोइयंसि भूमिभागंसि(जाव) नंदं पोक्खरिणिं खणावेत्तए-त्तिकटु एवं संपेहेइ २ त्ता कलं जाव पोसहं पारेइ २ त्ता
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy