SearchBrowseAboutContactDonate
Page Preview
Page 1100
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे [ णायाधम्मकाओ वायंति तथा णं सव्वे दावद्दवा ( रूक्खा) पत्तिया जाव चिह्नंति । एवामेव समणाउसो ! जो अहं पव्वइए समाणे बहूणं समणाणं ४ वणं अन्नउत्थियगिहत्थाणं सम्मं सहइ - एस - मए पुरिसे सव्वआराहए पन्नत्ते ( समणा उसो !) । एवं खलु गोयमा ! जीवा आराहगा वा विराहगा वा भवंति । एवं खलु जंबू 1 समणेणं भगवया महावीरेणं जाव संपत्तेणं एक्कारसमस्स अयमट्टे पन्नत्ते त्तित्रेमि ॥ ९७ ॥ गाहाओ - जह दाववतरणमेव साहू जहेव दी विचा । वाया तह समणाइयसपक्खवयणाई दुसहाई ॥ १ ॥ जह सामुद्दयवाया तहऽण्णतित्याइकडुयवयणाई । कुसुमाइसंपया जह सिवमग्गाराहणा तह उ॥ २ ॥ जह कुसुम इविणासो सिवमग्गविराहणा तहा नेया । जह दीव वाउजोगे बहु इड्डी ईसि य अणिड्डी ॥ ३ ॥ तह साहम्मियवयणाण सहमागाराहणा भवे बहुया | इयराणमसह्णे पुण सिवमग्गविराहणा थोवा ॥ ४ ॥ जह जलहिवाउजोगे थेविड्ढी बहुरा यणिढी य । तह परपक्खक्खमणे आराहणमीसि वहु य यरं ॥ ५ ॥ जह उभयवाउविरहे सव्वा तस्संपया विणट्ट त्ति । अनिमित्तोभयमच्छरहवे विराहणा तह य ॥ ६ ॥ जह उभयवाउजोगे सव्वसमिढी वणस्स संज्ञाया । तह उभयेवयणसहणे सिवमग्गाराहणा वृत्ता ॥ ७ ॥ ता पुण्णसमणधम्माराहणचित्तो- सया महासत्तो । सव्वेण वि कीरंतं सहेज सव्वं पि पडिकूलं ॥ ८ ॥ एक्कारसमं नायज्झयणं समत्तं ॥ जणं भंते ! समणेणं जाव संपत्तेणं एक्कारसमस्स नायज्झयणस्स अयमट्ठे पन्नत्ते वारसमस्स णं (०) के अट्ठे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं तेणं समएणं चंपा ना(मं)म नयरी । पुण्णभद्दे उज्जाणे । जियसत्तू [नामं] राया (होत्या) । (तस्स णं जियसत्तुस्स रण्णो) धारिणी (नामं) देवी (होत्था अही० जाव सुरुवा) । (तस्स णं जि० २० पुत्ते धारिणीए अत्तए) अदीनसत्त नामं कुमारे जुबराया वि होत्या । सुबुद्धी [नामं] अमच्चे जाव रज्जधुराचिंतए [ यावि होत्था जाव ] समणोवासए (अ० ) । तीसे णं चंपाए नयरीए बहिया उत्तरपुरत्थिमेणं एगे फरिहोदए यावि होत्था मेयवसारुहिरमंसपूय-पडलपोचडे मयगकलेवरसंछन्ने अमणुन्ने [णं] वण्णेणं जाव फासेणं से जहानाम अहिमडेइ वा गोमडेइ वा जाव मयकुहियविणटुकिमिणवावण्णदुरभिगंधे किमिजालाउले ससत्ते असुइविगयबीभच्छदरिसणिजे । भवेयारूवे सिया ? नो इणट्ठे समट्ठे । एत्तो अणिट्ठतराए चेव जाव गंधेणं पन्नत्ते ॥ ९८ ॥ तए णं से जियसत्तू राया अन्नया कयाइ ण्हाए अप्पमहग्घाभरणालंकियसरीरे वहूहिं ( रा ) ईसर जाव सत्थवाहपभि(ति)ईहिं सद्धि[भोयण मंडवंसि ] भोयणवेलाए सुहासणवरगए विउलं असणं ४ जाव विहरइ जिमियभुत्तुत्तरागए जाव सुइभूए तंसि विपुलंसि अस (ण) णंसि ४ जाक १०४८
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy