SearchBrowseAboutContactDonate
Page Preview
Page 1073
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे सु. १ अ०८ १०२१ उत्तरवेउब्वियं० ताए उकिटाए(जाव)जेणेव लवणसमुद्दे जेणेव देवाणुप्पिया तेणेव उवागच्छामि २ त्ता देवाणुप्पि(याणं)यं उवसग्गं करेमि नो चेव णं देवाणुप्पिया भीया वा(०), तं जं णं सके ३ [एवं] वयइ सच्चे णं एसमढे, तं दिटे णं देवागुप्पियाणं इड्डी जाव परक्कमे लद्धे पत्ते अभिसमन्नागए । तं खामेमि णं देवाणुप्पिया ! खमतु मरहंतु णं देवाणुप्पिया! नाइभुजो (२) एवंकरणयाए-त्तिकट्ठ पंजलिउडे पायवडिए एयमढं विणएणं भुजो २ खामेइ (२ त्ता) अरहन्नगस्स [य] दुवे कुंडलजुयले दलयइ २ त्ता जामेव दिसिं पाउब्भूए तामेव(दिसिं)पडिगए ॥ ७६ ॥ तए णं से अरहन्नए निरुवसग्गमितिकट्ठ पडिमं पारेइ । तए णं ते अरहन्नगपामोक्खा जाव वाणियगा दक्खिणाणुकूलेणं वाएणं जेणेव गंभीरए पोय(पट्टणे)ट्ठाणे तेणेव उवागच्छंति २ ता पोयं लंवेंति २ ना सगडिसागडं सज्जेति (२ त्ता) तं गणिमं [च] ४ सगडि० संक्राति २ त्ता सगडी० जो(ए)विति २ त्ता जेणेव मिहिला(०) तेणेव उवागच्छति २ त्ता मिहिलाए रायहाणीए वहिया अरगुजाणसि सगडीसागडं मोएंति २ त्ता (मिहिलाए रायहाणीए तं)महत्थं ( महग्धं महरिहं) विउलं रायारिहं पाहुडं कुंडलजुयलं च गेण्हंति २ त्ता (मिहिलाए रायहाणीए) अणुप्पविसंति २ त्ता जेणेव कुंभए(राया) तेणेव उवागन्छंति २ ता करयल जाव महत्थं दिव्य कुंडलजुयलं उवणेति । तए णं कुंभए(राया) तेसि संजत्तगाणं जाव पडिच्छइ २ त्ता मलिं २ सद्दावेइ २ त्ता तं दिव्वं कुंडलजुयलं मल्लीए २ पिणद्धेइ २ त्ता पडिविसज्जेइ । तए णं से कुंभए राया ते अरहन्नगपामोक्खे जाव वाणियगे विपुलेणं (अस०) वत्थगंधमल्लालंकारेणं जाव उस्सुक्तं वियरइ २ त्ता रायमग्गमोगाढे(इ)य आवासे वियरड [२ त्ता] पडिविसज्जेइ । तए णं अरहन्नगसंजत्तगा जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छंति २ त्ता भंडववहरणं करेंति (२ त्ता) पडिभं(ड)डे गेण्हति २ त्ता सगडी० भरेंति जेणेव गंभीरए पोयपट्टणे तेणेव उवागच्छंति २ त्ता पोयवहणं सजेति २ त्ता भंडं संकामेति दक्खिणाणु० जेणेव चंपा पोयट्ठाणे तेणेव पोयं लवेति २ ता सगडी० सज्जेति २ ता तं गणिमं ४ सगडी० संक्रामेति जाव महत्थं [महग्धं] पाहुडं दिव्वं च कुंडलजुयलं गेहंति २ ता जेणेव चंदच्छाए अंगराया तेणेव उवागच्छंति २ त्ता तं महत्थं जाव उवणेति । तए णं चंदच्छाए अगराया तं दिव्वं महत्थे(च) कुंडलजुयलं पडिच्छइ २ त्ता ते अरहनगपामोक्खे एवं वयासी-तुन्भे णं देवाणुप्पिया ! वहूणि गामागर जाव आहिडह लवणसमुई च अभिक्खणं २ पोयवहणेहि ओगाहेह, तं अत्थियाई भे केइ कहिचि अच्छेरए दिट्ठपुव्वे ?। तए णं ते अरहन्नगपामोक्खा चंदच्छायं अंगरायं एवं
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy