SearchBrowseAboutContactDonate
Page Preview
Page 1071
Loading...
Download File
Download File
Page Text
________________ सुत्तागमे सु० १ अ०८] १०१९ चमाणं अप्फोडतं अभिवयंत अभिगजंतं बहुसो २ अट्टहासे विणिम्मुयंत नीलुप्पलगवलगुलियअयसिकुसुमप्पगासं खुरधारं असिं गहाय अभिमुहमावयमाणं पासंति। तएणं ते अरहन्नगवजा संजत्तानावावाणियगा एगं च णं महं तालपिसायं (पासंति) पासित्ता तालजंघं दिवंगयाहिं वाहाहि फुट्टसिरं भमरनिगरवरमासरासिमहिसकालगं भरियमेहवण्णं सुप्पणहं. फालसरिसजीहं लंवोठें धवलवट्टअसिलिट्ठतिक्खथिरपीणकुडिलदाढोवगूढवयणं विकोसियधारासिजुयलसमसरिसतणुयचंचलगलतरसलोलचवलफुरफुरतनिल्लालियग्गजीहं अवयच्छियमहल्लविगयवीभच्छलालपगलंतरत्ततालुयं हिंगु(लु)लयसगम्भकंदरविलं व अंजणगिरिस्स अग्गिजालुग्गिलंतवयणं आऊसिय अक्खचम्मउइट्टगंडदेसं चीणचि(पिड)मिढवंकभग्गनासं रोसागयधमधमैतमारुयनिहरखरफरुसझुसिरं ओभुग्गनासियपुडं घ(घा)डउन्भडरइयभीसणमुहं उद्धमुहकग्णसक्कुलियमहतविगयलोमसंखालगलंवंतचलियकण्णं पिंगलदिप्पंतलोयणं भिउडितडि(योनिडालं नरसिरमालपरिणद्धचिंधं विचित्तगोणससुवद्धपरिकर अवहोलंतपु(प्फु)प्फयायंतसप्पविच्छुयगोधुंदरनउलसरडविरइयविचित्तवेयच्छमालियागं भोगकूरकण्हसप्पधमधमेंतलंवंतकण्णपूरं मजारसियाललइयखधं दित्त(घुघु)घूधूयंतघूयकयकुंतल. सिरं घंटारवेण भीमं भयंकरं कायरजणहिययफोडणं दित्तमट्टहासं विणिम्मुयंतं वसासहिरपूयमंसमलमलिणपोच्चडतणुं उत्तासणयं विसालवच्छं पेच्छंताभिन्ननहमुहनयणकण्णवरवग्यचित्तकत्तीणि(व)यंसणं सरसरुहिरगयचम्मविययऊसवियवाहुजुयलं ताहि य खरफरुसअसिणिद्धअणिट्ठदित्तअसुभअप्पिय(अमणुन्न)अकंतवग्गूहि य तज्जयंतं पासंति तं तालपिसायरूवं एजमाणं पासंति २ त्ता भीया संजायभया अन्नमन्नस्स कायं समतुरंगेमाणा २ वहूणं इंदाण य खंदाण य रुद्दसिक्वेसमणनागाणं भूयाण य जक्खाण य अजकोट्टकिरियाण य बहूणि उवाइयसयाणि ओवाइयमाणा २ चिट्ठति । तए णं से अरहन्नए समणोवासए तं दिव्वं पिसायरूवं एजमाणं पासइ २ त्ता अभीए अतत्थे अचलिए असंभंते अणाउले अणुम्बिग्गे अभिन्नमुहरागनयणवण्णे अदीणविमणमाणसे पोयवहणस्स एगदेसंसि वत्यंतेणं भूमि पमज्जइ २ त्ता ठाणं ठाइ २ त्ता करयल(ओ) जाव एवं वयासी-नमोत्थु णं अरहंताणं जाव संपत्ताणं, जइ णं अहं एत्तो उवसग्गाओ मुंचामि तो मे कप्पइ पारित्तए, अह गं एत्तो उवसग्गाओ न मुंचामि तो मे तहा पच्चक्खाएयव्वे-(ति)तिकट्ठ सागारं भत्तं पञ्चक्खाइ । तए णं से पिसायरूवे जेणेव अरहन्न(ए)गे समणोवासए तेणेव उवागच्छइ २ त्ता अरहन्नगं एवं वयासी-हं भो! अरहन्नगा अपत्थियपत्थिया जाव परिवजिया [1] नो खलु कप्पइ तव सीलव्वयगुणवेरमणपच्चक्खा(णे)णपोसहोववासाई चालित्तए वा एवं
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy