SearchBrowseAboutContactDonate
Page Preview
Page 1061
Loading...
Download File
Download File
Page Text
________________ १००९ सु० १ ० ७] सुत्तागमे ताओ ! इओ अईए पंचमे संवच्छरे इमस्स मित्तनाइ० चउण्ह य जाव विहराहि । तए णं अहं तुभं एयमढें पडिसुणेमि २ त्ता ते पंच सालिअक्खए गेण्हामि एगंतमवकमामि । तए णं मम इमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था-एवं खलु तायागं कोट्ठागारंसि जाव सकम्मसंजुत्ता, तं नो खलु ता(ओ)या! ते चेव पंच सालिअक्खए एए णं अन्ने । तए णं से धण्णे उज्झि[इ]याए अंतिए एयमढं सोचा 'निसम्म आसुरुत्ते जाव मिसिमिसेमाणे उज्झिइयं तस्स मित्तनाइ० चउण्हं सुण्हाणं कुलघरवग्गस्स य पुरओ तस्स कुलघरस्स छारुज्झियं च छाणुज्झियं च कयवरुज्झियं च संपु(समु)च्छियं च सम्मजिअंच पाउवदा(इं)इयं च ण्हाणोवदा(ई)इयं च वाहिरपेसणका(रि)रियं [च] ठावेइ । एवामेव समणाउसो ! जो अम्हं निग्गंथो वा २ जाव पव्वइए पंच य से महत्वयाई उज्झियाई भवंति से गं इहभवे चेव वहूर्ण समणाणं ४ हीलणिजे जाव अणुपरियट्टइस्सइ जहा सा उज्ञिया । एवं भोगवइयावि नवरं तस्स कुलघरस्स कंडितियं च कोहतियं च पीसंतियं च एवं रुचंतियं (च) रंधतियं(च) परिवेसंतियं च परिभायंतियं च' अभितरियं च पेसणकारि महाणसिणिं ठावेइ । एवामेव समणाउसो ! जो अम्हं समणो वा २ पंच य से महव्वयाइं फोडियाई भवंति से णं इहभवे चेव वहूर्ण समणाणं ४ हीलणिज्जे ४ जाव जहा व सा भोगवइया । एवं रक्खिड्यावि नवरं जेणेव वासघरे तेणेव उवागच्छइ २ त्ता मंजूसं विहाडेइ २ त्ता रयणकरडगाओ ते पंच सालिअक्खए गेण्हइ २ त्ता जेणेव धणे सत्थवाहे तेणेव उवागच्छइ २ त्ता पंच सालिअक्खए धण्णस्स हत्थे दलयइ । तए णं से धण्णे (स०) रक्खिइयं एवं वयासी-कि णं पुत्ता! ते चेव एए पंच सालिअक्खए उदाहु अन्ने (त्ति) । तए णं रक्खिझ्या धण्णं (सत्थवाह) एवं वयासी-ते चेव ताया। एए पंच सालिअक्खया नो अन्ने । कहं णं पुत्ता! 2 एवं खलु ताओ! तुमे इओ पंचमंमि (संवच्छरे) जाव भवियव्वं एत्थ कारणेणं-तिकटु ते पंच सालिअक्खए सुद्धे चत्थे जाव तिसंझं पडिजागरमाणी यावि विहरामि । तओ एएणं कारणेणं ताओ! ते चेव (ते) पंच सालिअक्खए नो अन्ने। तए णं से धण्णे रक्खिइयाए अंति(ए)यं एयमढे सोचा हद्वतुढे तस्स कुलघरस्स हिरण्णस्स य कंसदूस विपुलधण जाव सावएजस्स य भंडागारिणि ठवेइ । एवामेव समणाउसो! जाव पंच य से महव्वयाइं रक्खियाई भवंति से णं इहभवे चेव वहणं समणाणं ४ अचणिज्ने जाव जहा सा रक्खि[इया । रोहि(णि)णीयावि एवं चेव नवरं तुम्भे ताओ! मम सुवहुयं सगडीसागडं दला(हि)ह जा(जे)णं अहं तु(भ)ब्भे ते पच सालिअक्खए पडिनिज्जाएमि । तए णं से धण्णे (सत्थवाहे) रोहिणिं एवं वयासी-कहं णं तुमं मम ६४ सुत्ता.
SR No.010590
Book TitleSuttagame 01
Original Sutra AuthorN/A
AuthorFulchand Maharaj
PublisherSutragam Prakashan Samiti
Publication Year
Total Pages1314
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, agam_acharang, agam_sutrakritang, agam_sthanang, agam_samvayang, agam_bhagwati, agam_gyatadharmkatha, agam_upasakdasha, agam_antkrutdasha, & agam_anutta
File Size89 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy